Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 38, 4.0 parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
Atharvaveda (Śaunaka)
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 5.2 bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 6.2 vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 7.2 sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 8.2 brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
Chāndogyopaniṣad
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
Jaiminīyabrāhmaṇa
JB, 1, 11, 8.0 bahavo ha vā ādityāt parāñco lokāḥ //
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 173, 16.0 ta īśvarāḥ parāñco 'tipattor iti //
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 17.0 tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ //
JB, 1, 276, 20.0 parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 279, 24.0 pavamānā vai parāñcaḥ //
JB, 1, 279, 29.0 teṣāṃ parāñcaś camasāḥ //
Kauśikasūtra
KauśS, 13, 2, 14.4 dviṣantam ete anuyantu sarve parāñco yantu nirvartamānāḥ /
KauśS, 13, 3, 3.2 dviṣantam ete anuyantu sarve parāñco yantu nivartamānāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 12.0 parāñco vai pitaraḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 4, 3.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 2, 4, 15.0 te 'smāt sṛṣṭāḥ parāñca āyan //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 13, 12, 8.0 etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Taittirīyasaṃhitā
TS, 6, 6, 8, 33.0 tābhyām ime lokāḥ parāñcaś cārvāñcaś ca prābhuḥ //
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 9.0 amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante //
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
Ṛgveda
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /