Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa

Gopathabrāhmaṇa
GB, 1, 5, 24, 1.1 śraddhāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan /
Kauśikasūtra
KauśS, 8, 1, 33.0 tṛtīyasyām apatyam anvāhvayati //
Ṛgveda
ṚV, 1, 116, 19.1 rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā /
ṚV, 1, 174, 6.2 pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam //
ṚV, 1, 179, 6.1 agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ /
ṚV, 8, 49, 8.2 yebhir apatyam manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
Ṛgvedakhilāni
ṚVKh, 3, 1, 8.2 yebhir apatyaṃ manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
Carakasaṃhitā
Ca, Sū., 11, 9.2 ātmā mātuḥ piturvā yaḥ so'patyaṃ yadi saṃcaret /
Ca, Sū., 25, 23.1 sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ /
Ca, Sū., 25, 24.1 tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Cik., 2, 1, 22.2 tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān //
Ca, Cik., 2, 2, 9.2 paśyatyapatyaṃ vipulaṃ vṛddho 'pyātmajamakṣayam //
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 3, 10.2 vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati //
Mahābhārata
MBh, 1, 34, 15.6 apatyaṃ vīryavān devā vīryavajjanayiṣyati /
MBh, 1, 97, 10.1 tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ /
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 99, 15.4 bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati //
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 1, 100, 11.6 asyām utpādayāpatyaṃ manniyogād guṇādhikam /
MBh, 1, 111, 18.3 apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā //
MBh, 1, 111, 20.2 apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi //
MBh, 1, 111, 21.8 apatyaṃ dharmaphaladaṃ śreṣṭhād icchanti sādhavaḥ /
MBh, 1, 111, 31.1 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ /
MBh, 1, 111, 32.2 sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini /
MBh, 1, 120, 15.2 vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat /
MBh, 1, 173, 22.4 brāhmaṇo yad apatyaṃ hi prārthitaḥ samprayacchati /
MBh, 3, 94, 14.1 yadi no janayethās tvam agastyāpatyam uttamam /
MBh, 3, 97, 17.3 utpādaya sakṛnmahyam apatyaṃ vīryavattaram //
MBh, 5, 114, 9.1 so 'ham ekam apatyaṃ vai janayiṣyāmi gālava /
MBh, 12, 18, 4.1 dhanānyapatyaṃ mitrāṇi ratnāni vividhāni ca /
MBh, 12, 137, 54.1 tava putro mamāpatyaṃ hatavān hiṃsito mayā /
MBh, 12, 236, 4.3 apatyasyaiva cāpatyaṃ vanam eva tadāśrayet //
MBh, 13, 4, 25.1 guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ /
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
MBh, 13, 84, 8.3 sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām //
MBh, 13, 84, 50.1 apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho /
MBh, 13, 85, 32.2 jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam //
MBh, 13, 85, 33.2 pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit //
MBh, 13, 107, 117.1 apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā /
MBh, 13, 112, 79.2 tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ //
Manusmṛti
ManuS, 6, 2.2 apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet //
ManuS, 9, 145.2 so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam //
ManuS, 9, 199.2 teṣām utpannatantūnām apatyaṃ dāyam arhati //
Rāmāyaṇa
Rām, Bā, 35, 21.2 apatyaṃ sveṣu dāreṣu notpādayitum arhatha /
Rām, Utt, 3, 5.1 sa tasyāṃ vīryasampannam apatyaṃ paramādbhutam /
Rām, Utt, 5, 31.2 sa tasyāṃ janayāmāsa yad apatyaṃ nibodha tat //
Rām, Utt, 5, 34.1 sumālī janayāmāsa yad apatyaṃ niśācaraḥ /
Rām, Utt, 5, 38.2 apatyaṃ kathyamānaṃ tanmayā tvaṃ śṛṇu rāghava //
Agnipurāṇa
AgniPur, 18, 11.1 aṅgāt sunīthāpatyaṃ vai veṇamekaṃ vyajāyata /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 84.2 yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti //
Daśakumāracarita
DKCar, 2, 6, 253.1 na ca śakyaṃ tasya vighnam apratikṛtyāpatyam asmāllabdhum //
Harivaṃśa
HV, 2, 19.1 aṅgāt sunīthāpatyaṃ vai venam ekaṃ vyajāyata /
HV, 24, 26.1 aśmaky alabhatāpatyam anādhṛṣṭiṃ yaśasvinam /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Kāmasūtra
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
Kūrmapurāṇa
KūPur, 2, 20, 9.2 apatyamatha rohiṇyāṃ saumye tu brahmavarcasam //
KūPur, 2, 27, 2.2 dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ //
Matsyapurāṇa
MPur, 46, 24.1 aikṣvākyalabhatāpatyamanādhṛṣṭeryaśasvinī /
Nāradasmṛti
NāSmṛ, 2, 12, 54.1 apatyam utpādayitus tāsāṃ yā śulkato hṛtā /
Viṣṇupurāṇa
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 15, 51.1 kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā /
ViPur, 1, 15, 51.2 mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā //
Viṣṇusmṛti
ViSmṛ, 78, 9.1 apatyaṃ rohiṇīṣu //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 8.1 mṛtas te 'ham apatyam utpādayiṣyāmīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 265.1 svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā /
YāSmṛ, 1, 275.2 kumārī ca na bhartāram apatyaṃ garbham aṅganā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
BhāgPur, 3, 33, 22.1 tam eva dhyāyatī devam apatyaṃ kapilaṃ harim /
BhāgPur, 10, 4, 15.2 puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ //
Bhāratamañjarī
BhāMañj, 1, 473.2 dharmajña janayāpatyaṃ pratiṣṭhāyai kulasya naḥ //
Garuḍapurāṇa
GarPur, 1, 99, 40.2 svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā //
Hitopadeśa
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Skandapurāṇa
SkPur, 11, 14.1 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram /
SkPur, 11, 18.1 tasmātkṛtvā tapo ghoramapatyaṃ guṇavattaram /
SkPur, 15, 29.1 diśa naḥ paramaṃ yogamapatyaṃ matsamaṃ tathā /