Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, priest, ṛtvij

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śraddhāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan / (1.1) Par.?
tato jajñe lokajit somajambhā ṛṣer ṛṣir aṅgirāḥ saṃbabhūva // (1.2) Par.?
ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya / (2.1) Par.?
yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam // (2.2) Par.?
ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ / (3.1) Par.?
grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti // (3.2) Par.?
audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā / (4.1) Par.?
sāmāni bhāgāṃś caturo vahanti gītyā stomena saha prastāvena ca // (4.2) Par.?
prāyaścittair bheṣajaiḥ saṃstuvanto 'tharvāṇo 'ṅgirasaś ca śāntāḥ / (5.1) Par.?
brahmā brahmatvena pramudo modamānā asaṃsṛṣṭān bhāgāṃś caturo vahanti // (5.2) Par.?
yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam / (6.1) Par.?
mā vaḥ pramattām amṛtāc ca yajñāt karmācca yenānaṅgiraso 'piyāsīt // (6.2) Par.?
māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān / (7.1) Par.?
divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam // (7.2) Par.?
hotā ca maitrāvaruṇaś ca pādam acchāvākaḥ saha grāvastutaikam / (8.1) Par.?
ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti // (8.2) Par.?
adhvaryuḥ pratiprasthātā neṣṭonnetā nihitaṃ pādam ekam / (9.1) Par.?
sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dhārayanti // (9.2) Par.?
sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ / (10.1) Par.?
vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe // (10.2) Par.?
sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dhārayanti / (11.1) Par.?
brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam // (11.2) Par.?
atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti / (12.1) Par.?
ṣoḍaśikaṃ hotrakā abhiṣṭuvanti vedeṣu yuktāḥ prapṛthak caturdhā // (12.2) Par.?
manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam / (13.1) Par.?
dakṣiṇato brahmaṇasyoṃ janad ity etāṃ vyāhṛtiṃ japan // (13.2) Par.?
saptadaśaṃ sadasyaṃ taṃ kīrtayanti purā viduḥ / (14.1) Par.?
aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā // (14.2) Par.?
ekonaviṃśaḥ śamitā babhūva viṃśo yajñe gṛhapatir eva sunvan / (15.1) Par.?
ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha // (15.2) Par.?
vedair abhiṣṭuto loko nānāveśāparājitaḥ // (16.1) Par.?
Duration=0.057040929794312 secs.