Occurrences

Buddhacarita
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Hitopadeśa
Rasaratnākara
Āyurvedadīpikā
Gūḍhārthadīpikā

Buddhacarita
BCar, 9, 39.2 pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya //
Carakasaṃhitā
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 11.1 śastrādyairabhighātena kṣate vāpathyakāriṇaḥ /
AHS, Utt., 25, 64.1 vraṇinaḥ śastrakarmoktaṃ pathyāpathyānnam ādiśet /
AHS, Utt., 29, 26.2 abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ //
Bodhicaryāvatāra
BoCA, 6, 36.1 udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ /
Suśrutasaṃhitā
Su, Nid., 3, 4.1 tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 9, 11.2 taistair bhāvair abhihate kṣate vāpathyasevinaḥ //
Su, Cik., 11, 3.1 dvau pramehau bhavataḥ sahajo 'pathyanimittaśca /
Su, Cik., 11, 3.2 tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ /
Su, Utt., 55, 6.2 apathyabhojanāccāpi vakṣyate ca tathāparaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.3 apathyariktakoṣṭhaiśca jvarātīsārakāsibhiḥ //
Garuḍapurāṇa
GarPur, 1, 161, 37.1 pravṛttasnehapānādeḥ sahasāpathyasevinaḥ /
Hitopadeśa
Hitop, 3, 119.5 saṃtāpayanti kam apathyabhujaṃ na rogāḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 22.2 apathyaśīlinām etat kathitaṃ rasasevinām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 29.2, 6.0 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 28, 7.9, 12.0 tad evāpathyatulyadoṣatādi vivṛṇoti tadevetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Vim., 3, 35.2, 9.0 durbalam āyurjananaṃ daivaṃ balavatā mārakeṇa dṛṣṭāpathyabhojanādinā viparītamaraṇakāryajananād upahanyate viśiṣṭena balavatā itarat karma dṛṣṭaṃ puruṣakārākhyam upahanyate parābhūyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //