Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
Aitareyabrāhmaṇa
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 19.1 prathamāyām aparapakṣasya caturdaśa grāsān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 14.1 māsiśrāddhena cāparapakṣe //
BaudhGS, 2, 11, 2.1 taiṣe māsyaparapakṣasyāṣṭamyāṃ kriyeta //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 2, 11, 67.1 evam eva māsiśrāddham aparapakṣasyānyatame 'hani kriyeta //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 8.0 teṣām aparapakṣasyāṣṭamyāṃ krayaḥ sampadyate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 7.0 aparapakṣa ityaparam //
BhārGS, 1, 12, 8.0 vijñāyate 'parapakṣaḥ pitṝṇāmiti //
BhārGS, 2, 11, 1.1 amāvāsyāyām aparāhṇe māsiśrāddham aparapakṣasya vāyukṣv ahaḥsu //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
Chāndogyopaniṣad
ChU, 5, 10, 3.4 rātrer aparapakṣam /
ChU, 5, 10, 3.5 aparapakṣād yān ṣaḍ dakṣiṇaiti māsāṃs tān /
Gautamadharmasūtra
GautDhS, 2, 6, 3.1 pañcamīprabhṛtiṣu vāparapakṣasya //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 6.0 āmāvāsyena haviṣā pūrvapakṣam abhiyajate paurṇamāsenāparapakṣam //
Gopathabrāhmaṇa
GB, 1, 2, 9, 5.0 tasya pūrvapakṣāparapakṣau pādau //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 1.1 amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu //
HirGS, 2, 14, 2.1 māghyāḥ paurṇamāsyā yo 'parapakṣas tasyāṣṭamīm ekāṣṭaketyācakṣate //
Jaiminigṛhyasūtra
JaimGS, 2, 3, 1.0 ūrdhvam āgrahāyaṇyās trayo 'parapakṣāsteṣām ekaikasminn ekaikāṣṭakā bhavati śākāṣṭakā māṃsāṣṭakāpūpāṣṭaketi //
Jaiminīyabrāhmaṇa
JB, 1, 179, 11.0 dvādaśa pūrvapakṣā dvādaśāparapakṣāḥ //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 9.0 aparapakṣe yajamāno vidyād imam idaṃ lokaṃ vardhayāmīmam āpyāyayāmīmaṃ prajanayāmi //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
Kauśikasūtra
KauśS, 14, 3, 24.1 pauṣasyāparapakṣe trirātraṃ nādhīyīta //
KauśS, 14, 5, 24.2 mārgaśīrṣapauṣamāghāparapakṣeṣu tisro 'ṣṭakāḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 1.1 ūrdhvam āgrahāyaṇyās tisro 'ṣṭamīṣvaṣṭakāsvaparapakṣeṣu //
Kauṣītakibrāhmaṇa
KauṣB, 3, 2, 16.0 pañcadaśa vai pūrvapakṣāparapakṣayor ahāni //
KauṣB, 3, 2, 17.0 tat sāmidhenībhiḥ pūrvapakṣāparapakṣāvāpnoti //
KauṣB, 4, 1, 7.0 atra saṃsthitadarśapūrṇamāsau yajamāno yady aparapakṣe bhaṅgaṃ nīyāt //
KauṣB, 4, 4, 11.0 tam etam aparapakṣaṃ devā abhiṣuṇvanti //
KauṣB, 4, 4, 12.0 tad yad aparapakṣaṃ dākṣāyaṇayajñasya vratāni caranti //
Khādiragṛhyasūtra
KhādGS, 2, 2, 7.0 sarvo 'parapakṣaḥ paurṇamāsasya //
Kāṭhakasaṃhitā
KS, 7, 5, 5.0 aindrāgnyāparapakṣe //
KS, 7, 5, 10.0 indrāgnī aparapakṣāya //
KS, 9, 11, 12.0 yo 'vāṅ avātṛṇat so 'parapakṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 24.0 aparapakṣāyaivainaṃ paridadāti //
MS, 1, 5, 7, 25.0 aindrāgnyāparapakṣa upastheyaḥ //
MS, 1, 5, 7, 26.0 aindrāgno vā aparapakṣaḥ //
Mānavagṛhyasūtra
MānGS, 2, 9, 9.0 śrāddhamaparapakṣe pitṛbhyo dadyāt //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 1.5 tau pūrvapakṣaś cāparapakṣaś cābhavatām /
TB, 2, 2, 3, 1.7 aparapakṣam anv asurāḥ /
TB, 2, 2, 3, 2.4 tam aparapakṣe yājayet /
TB, 2, 2, 3, 2.6 tasmāt pūrvapakṣo 'parapakṣāt kāruṇyataraḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
Vasiṣṭhadharmasūtra
VasDhS, 11, 16.1 aparapakṣa ūrdhvaṃ caturthyāḥ pitṛbhyo dadyāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 5.1 agnīṣomīyayā pūrvapakṣa aindrāgnyāparapakṣe //
VārŚS, 3, 4, 1, 51.1 paurṇamāsī prathamā dīkṣāṇām ekādaśī vāparapakṣasya catasro 'vaśiṣyante //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 5.0 aparapakṣasyāparāhnaḥ śreyān //
ĀpDhS, 2, 16, 6.0 tathāparapakṣasya jaghanyāny ahāni //
ĀpDhS, 2, 16, 7.1 sarveṣv evāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
Āpastambagṛhyasūtra
ĀpGS, 1, 7.1 aparapakṣe pitryāṇi //
ĀpGS, 21, 1.1 māsiśrāddhasyāparapakṣe yathopadeśaṃ kālāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 5.2 aindrāgnyā saptamyāparapakṣe //
ĀpŚS, 6, 16, 7.2 tathaindrāgnyā aparapakṣe //
ĀpŚS, 19, 12, 5.1 athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 1.1 hemantaśiśirayoścaturṇām aparapakṣāṇām aṣṭamīṣvaṣṭakāḥ //
ĀśvGS, 2, 5, 9.0 etena māghyāvarṣaṃ proṣṭhapadyā aparapakṣe //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 6.8 viṣṇukramair vai prajāpatiḥ pūrvapakṣān asṛjata vātsapreṇāparapakṣān /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakā aparapakṣeṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 3.0 tān aparapakṣeṇa prajanayati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 13.1 pūrvapakṣāparapakṣau vā indrasya harī /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.1 aparapakṣe saṃcityāyujāsu rātriṣu /