Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāṣṭakāhomaḥ // (1.1) Par.?
taiṣe māsyaparapakṣasyāṣṭamyāṃ kriyeta // (2.1) Par.?
evaṃ māgha evaṃ phālgune yadi vihṛtaḥ // (3.1) Par.?
yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva // (4.1) Par.?
śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke // (5.1) Par.?
kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti // (6.1) Par.?
tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke // (7.1) Par.?
athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti / (8.1) Par.?
tūṣṇīmityeke // (8.2) Par.?
tāmatraiva pratīcīnaśirasīṃ dakṣiṇāpadīṃ saṃjñapanti // (9.1) Par.?
tasyai saṃjñaptāyā adbhir abhiṣekam // (10.1) Par.?
prāṇān āpyāyayati tūṣṇīm // (11.1) Par.?
tūṣṇīṃ vapām utkhidya hṛdayam uddharati // (12.1) Par.?
prajñātāni cāvadānāni // (13.1) Par.?
tānyeteṣvevaṃ śūleṣūpanīkṣyai tasminnevāgnau śrapayanti // (14.1) Par.?
pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā // (15.1) Par.?
sa yadi prāṅmukhān dakṣiṇāpavargaḥ / (16.1) Par.?
yadyudaṅmukhān prāgapavargaḥ // (16.2) Par.?
teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati // (17.1) Par.?
aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam // (18.1) Par.?
prāpnotu bhavān prāpnotu bhavān iti // (19.1) Par.?
prāpnavāni prāpnavāni itītare pratyāhuḥ // (20.1) Par.?
athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti // (21.1) Par.?
tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti // (22.1) Par.?
athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ // (23.1) Par.?
api vā agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ // (24.1) Par.?
athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ / (25.1) Par.?
adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā // (25.2) Par.?
antardadhe parvatair antarmahyā pṛthivyā divā / (26.1) Par.?
digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā // (26.2) Par.?
antardadha ṛtubhiḥ sarvair ahorātraiḥ sasaṃdhikaiḥ / (27.1) Par.?
ardhamāsaiśca māsaiś cāntar anyaṃ prapitāmahād dadhe svadhā namaḥ svāhā // (27.2) Par.?
yan me mātā pralulobha caraty ananuvratā / (28.1) Par.?
tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā // (28.2) Par.?
yad vaḥ kravyād aṅgamadahaṃ lokānanayan praṇayan jātavedāḥ / (29.1) Par.?
tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti // (29.2) Par.?
tredhā vapāṃ vicchidyaudumbaryā darvyā juhoti / (30.1) Par.?
somāya pitṛmate śuṣmiṇe juhumo haviḥ / (30.2) Par.?
vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā // (30.3) Par.?
aṅgirasvantam ūtaye yamaṃ pitṛmantam āhuve / (31.1) Par.?
vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā // (31.2) Par.?
yad agne kavyavāhana pitṝn yakṣi ṛtāvṛdhaḥ / (32.1) Par.?
pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti // (32.2) Par.?
athāṣṭakāhomaṃ juhoti / (33.1) Par.?
iyam eva sā yā prathamā vyaucchat iti pañcadaśa / (33.2) Par.?
īyuṣ ṭe ye pūrvatarām apaśyan ityekām / (33.3) Par.?
saṃvatsarasya pratimānam ity ekāṃ tāḥ saptadaśa // (33.4) Par.?
athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti / (34.1) Par.?
pitṛbhyaḥ svadhā namaḥ svāhā / (34.2) Par.?
pitāmahebhyaḥ svadhā namaḥ svāhā / (34.3) Par.?
prapitāmahebhyaḥ svadhā namaḥ svāhā / (34.4) Par.?
mātṛbhyaḥ svadhā namaḥ svāhā / (34.5) Par.?
pitāmahībhyaḥ svadhā namaḥ svāhā / (34.6) Par.?
prapitāmahībhyaḥ svadhā namaḥ svāhā / (34.7) Par.?
mātāmahebhyaḥ svadhā namaḥ svāhā / (34.8) Par.?
mātuḥ pitāmahebhyaḥ svadhā namaḥ svāhā / (34.9) Par.?
mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā / (34.10) Par.?
mātāmahībhyaḥ svadhā namaḥ svāhā / (34.11) Par.?
mātuḥ pitāmahībhyaḥ svadhā namaḥ svāhā / (34.12) Par.?
mātuḥ prapitāmahībhyaḥ svadhā namaḥ svāhā / (34.13) Par.?
ācāryāya svadhā namaḥ svāhā / (34.14) Par.?
ācāryapatnībhyaḥ svadhā namaḥ svāhā / (34.15) Par.?
gurubhyaḥ svadhā namaḥ svāhā / (34.16) Par.?
gurupatnībhyaḥ svadhā namaḥ svāhā / (34.17) Par.?
sakhibhyaḥ svadhā namaḥ svāhā / (34.18) Par.?
sakhipatnībhyaḥ svadhā namaḥ svāhā / (34.19) Par.?
jñātibhyaḥ svadhā namaḥ svāhā / (34.20) Par.?
jñātipatnībhyaḥ svadhā namaḥ svāhā / (34.21) Par.?
amātyebhyaḥ svadhā namaḥ svāhā / (34.22) Par.?
amātyapatnībhyaḥ svadhā namaḥ svāhā / (34.23) Par.?
sarvebhyaḥ svadhā namaḥ svāhā / (34.24) Par.?
sarvābhyaḥ svadhā namaḥ svāhā iti // (34.25) Par.?
agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe // (35.1) Par.?
māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti // (36.1) Par.?
athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti // (37.1) Par.?
bhuñjānān samīkṣate prāṇe niviṣṭo 'mṛtaṃ juhomi iti pañcabhiḥ / (38.1) Par.?
brahmaṇi ma ātmāmṛtatvāya ity ātmānam // (38.2) Par.?
na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate // (39.1) Par.?
sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca // (40.1) Par.?
tṛptyante tṛptāḥ sthetyuktvā tṛptāḥ sma iti prativacanam // (41.1) Par.?
tṛptān apa ācamayyāśayeṣv annaśeṣān saṃprakirati / (42.1) Par.?
ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama / (42.2) Par.?
bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim iti // (42.3) Par.?
athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati // (43.1) Par.?
suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate / (44.1) Par.?
yathā brūyus tathā kuryāt tais tv abhyanujñeyam // (44.2) Par.?
athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ // (45.1) Par.?
athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti // (46.1) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (47.1) Par.?
ācamane cāgnimukhe cābhiśrāvaṇe copasaṅgrahaṇe ca paścāddhomeṣu ca yajñopavītam // (48.1) Par.?
athetaratra prācīnāvītam // (49.1) Par.?
evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham // (50.1) Par.?
atha yadi gāṃ na labhate meṣamajaṃ vālabhate // (51.1) Par.?
āraṇyena vā māṃsena yathopapannena // (52.1) Par.?
khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam // (53.1) Par.?
tathā matsyasya śatavalaiḥ kṣīrodanena vā sūpodanena vā // (54.1) Par.?
yad vā bhavaty āmair vā mūlaphalaiḥ pradānamātram // (55.1) Par.?
hiraṇyena vā pradānamātram // (56.1) Par.?
api vā gogrāsam āharet // (57.1) Par.?
api vānūcānebhya udakumbhān āharet // (58.1) Par.?
api vā śrāddhamantrān adhīyīta // (59.1) Par.?
api vāraṇye 'gninā kakṣam upoṣed eṣām ekāṣṭaketi // (60.1) Par.?
na tv evānaṣṭakaḥ syāt // (61.1) Par.?
sikatā śrāddhe pavitraṃ yady adhyavasanāya yady anvavakiraṇāya // (62.1) Par.?
kuśāḥ kutapo dūrvā iti śrāddhe pavitraṃ yady āsanāya yadi paristaraṇāya yady utpavanāya // (63.1) Par.?
tilāḥ śrāddhe pavitraṃ yadi dānāya yadi bhojanāya yady apāṃ saṃsarjanāya / (64.1) Par.?
khaḍgaḥ śrāddhe pavitraṃ yadi māṃsaṃ yady asthimayaṃ pātram // (64.2) Par.?
dauhitraḥ śrāddhe pavitraṃ yadi bhoktā yadi pariveṣṭā yady abhiśrāvayitā // (65.1) Par.?
ity aṣṭakāhomo vyākhyātaḥ // (66.1) Par.?
evam eva māsiśrāddham aparapakṣasyānyatame 'hani kriyeta // (67.1) Par.?
etāvad eva nānā nātrāṣṭakāhomo bhavati // (68.1) Par.?
ity aṣṭakā vyākhyātā // (69.1) Par.?
itīmāḥ sapta pākayajñasaṃsthā vyākhyātāḥ // (70.1) Par.?
Duration=0.3146710395813 secs.