Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 26, 35.2 tavāparādhād devendra pramādācca śatakrato /
MBh, 1, 27, 1.2 ko 'parādho mahendrasya kaḥ pramādaśca sūtaja /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 91, 11.2 alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā //
MBh, 1, 101, 25.2 alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ /
MBh, 1, 101, 27.2 etena tvaparādhena śāpāt tasya mahātmanaḥ /
MBh, 1, 104, 9.10 tad asminn aparādhe tvāṃ śirasābhiprasādaye /
MBh, 1, 164, 6.2 viśvāmitrāparādhena dhārayan manyum uttamam //
MBh, 1, 181, 31.2 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 197, 29.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati /
MBh, 1, 212, 1.140 nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ /
MBh, 2, 40, 21.2 śiśupālasyāparādhān kṣamethāstvaṃ mahābala //
MBh, 2, 40, 22.2 aparādhaśataṃ kṣāmyaṃ mayā hyasya pitṛṣvasaḥ /
MBh, 2, 43, 23.2 kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati //
MBh, 2, 56, 2.2 duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ //
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 71, 30.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 3, 29, 25.1 pūrvopakārī yas tu syād aparādhe 'garīyasi /
MBh, 3, 29, 27.2 pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn //
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 3, 29, 29.1 ajānatā bhavet kaścid aparādhaḥ kṛto yadi /
MBh, 3, 33, 47.1 tacced aphalam asmākaṃ nāparādho 'sti naḥ kvacit /
MBh, 3, 40, 59.2 na me syād aparādho 'yaṃ mahādevātisāhasāt //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 117, 1.2 mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ /
MBh, 3, 158, 47.2 śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 3, 158, 48.2 na tavātrāparādho 'sti kathaṃcid api śatruhan //
MBh, 3, 197, 23.3 aparādham imaṃ vipra kṣantum arhasi me 'nagha //
MBh, 3, 245, 3.1 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam /
MBh, 3, 288, 9.1 aparādhe hi rājendra rājñām aśreyase dvijāḥ /
MBh, 3, 288, 15.1 sumahatyaparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ /
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 5, 2, 11.2 saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit //
MBh, 5, 18, 18.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 5, 26, 22.2 duryodhanaṃ cāparādhe carantam ariṃdame phalgune 'vidyamāne //
MBh, 5, 32, 26.2 parastvenaṃ garhayate 'parādhe praśaṃsate sādhuvṛttaṃ tam eva //
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 61, 3.1 mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ /
MBh, 5, 70, 30.1 sa tadātmāparādhena samprāpto vyasanaṃ mahat /
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
MBh, 5, 125, 9.1 aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ /
MBh, 5, 126, 16.2 kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu //
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 165, 13.3 yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi //
MBh, 6, 79, 8.1 tavāparādhāt sumahān saputrasya viśāṃ pate /
MBh, 6, 92, 7.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 6, 99, 39.2 duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ //
MBh, 7, 75, 25.2 duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī //
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 90, 1.2 ātmāparādhāt sambhūtaṃ vyasanaṃ bharatarṣabha /
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 118, 40.1 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā /
MBh, 9, 2, 55.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati //
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 9, 57, 9.2 dharmarājāparādhena bhayaṃ naḥ punarāgatam //
MBh, 9, 58, 20.1 ātmano hyaparādhena mahad vyasanam īdṛśam /
MBh, 9, 58, 22.1 tavāparādhād asmābhir bhrātaraste mahārathāḥ /
MBh, 9, 62, 43.2 tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam //
MBh, 11, 8, 30.1 ātmāparādhāt putrāste vinaṣṭāḥ pṛthivīpate /
MBh, 11, 12, 7.1 ātmāparādhād āyastastat kiṃ bhīmaṃ jighāṃsasi /
MBh, 11, 13, 14.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 11, 15, 20.2 mamaiva hyaparādhena kulam agryaṃ vināśitam //
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 12, 77, 12.2 rājña evāparādhaṃ taṃ manyante tadvido janāḥ //
MBh, 12, 78, 4.2 rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa //
MBh, 12, 86, 19.1 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet /
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 137, 21.2 sakṛt kṛtāparādhasya tatraiva parilambataḥ /
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 192, 101.3 kāmam atrāparādho me daṇḍyam ājñāpaya prabho //
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 258, 68.2 avyakteṣvaparādheṣu cirakārī praśasyate //
MBh, 12, 259, 16.1 garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ /
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 318, 14.1 aparādhaṃ samācakṣva puruṣasya svabhāvataḥ /
MBh, 13, 14, 165.1 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara /
MBh, 13, 40, 50.2 nirmuktasya rajorūpānnāparādho bhavenmama //
MBh, 13, 71, 2.2 ekāparādhād ajñānāt pitāmaha mahāmate //
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 14, 1, 11.2 duryodhanāparādhena kulaṃ te vinaśiṣyati //
MBh, 14, 3, 15.1 duryodhanāparādhena vasudhā vasudhādhipāḥ /
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 79, 5.1 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ /
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 15, 5, 1.3 mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ //
MBh, 15, 14, 5.1 tasyāparādhād durbuddher abhimānānmahīkṣitām /
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /