Occurrences

Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Sūryaśataka
Sūryaśatakaṭīkā

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 33.0 vitṛtīyām aparimitāṃ yugamātrīṃ yajamānadaśapadyāṃ vā //
Kāṭhakasaṃhitā
KS, 19, 1, 18.0 aparimitāṃ kuryād aparimitasyāvaruddhyai //
KS, 19, 6, 30.0 aparimitāṃ kuryād aparimitasyāvaruddhyai //
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Sūryaśatakaṭīkā