Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): altar, vedi, cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14906
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āṣāḍhām ayaṃ te yonir iti samārohyodavasāya nirmathya varuṇapraghāsāḥ // (1) Par.?
pūrvedyur dakṣiṇāgnau nistuṣām abhṛṣṭayavānāṃ karambhapātrakaraṇam // (2) Par.?
yāvanto yajamānagṛhyā ekādhikāni // (3) Par.?
prajāyāṃ vā jātaśruteḥ // (4) Par.?
trīṇi vā nityatvāt // (5) Par.?
meṣamithunaṃ ca // (6) Par.?
anaiḍakīr ūrṇāḥ prakṣālyāśleṣayet tayoḥ // (7) Par.?
kuśorṇā vābhāve // (8) Par.?
āhavanīyasya purastād vedī karoti // (9) Par.?
prādeśo 'ntarā // (10) Par.?
pṛtho vā // (11) Par.?
rathamātry uttarā // (12) Par.?
caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt // (13) Par.?
teṣāṃ madhye śaṅkuḥ // (14) Par.?
aparimitā vā // (15) Par.?
sphyādy ā saṃmarśanāt karoti // (16) Par.?
ubhayor eka utkaraḥ // (17) Par.?
apareṇa vediṃ pratiprasthātuḥ saṃcaraḥ // (18) Par.?
uttaravediṃ nivapaty uttarasyām // (19) Par.?
śamyām ādāya cātvālaṃ mimīte pūrveṇotkaraṃ saṃcaraṃ parihāpya // (20) Par.?
śamyām udīcīṃ nidadhāti // (21) Par.?
purastāc ca // (22) Par.?
dakṣiṇataḥ prācīm // (23) Par.?
uttarataś ca // (24) Par.?
sphyenāntarlikhati taptāyanīti pratimantram // (25) Par.?
vided agnir iti cātvāle praharati sphyenānvārabdhe // (26) Par.?
agne aṅgira iti purīṣaṃ harati hastena ca // (27) Par.?
yo 'syām iti nivapati pūrvārdhe śaṅkusahitam // (28) Par.?
agnīd utkaravat tūṣṇīṃ hṛtam // (29) Par.?
evaṃ dvir aparam // (30) Par.?
dvitīyasyāṃ tṛtīyasyām iti viśeṣaḥ // (31) Par.?
anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm // (32) Par.?
vitṛtīyām aparimitāṃ yugamātrīṃ yajamānadaśapadyāṃ vā // (33) Par.?
some vottare vyapasphuraṇaśruteḥ // (34) Par.?
asambhavāc ca // (35) Par.?
madhye nābhiṃ karoti prādeśasamāṃ catuḥsraktim // (36) Par.?
prokṣaty uttaravediṃ sikatāś ca prakirati siṃhy asīti pratimantram // (37) Par.?
Duration=0.058279037475586 secs.