Occurrences

Aṣṭasāhasrikā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kathāsaritsāgara

Aṣṭasāhasrikā
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 3, 20.7 tatkasya hetoḥ ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 5, 12.6 evaṃ copadekṣyanti ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāṃ cariṣyatīti /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.7 kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto 'pi lapsyante /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
Mahābhārata
MBh, 12, 130, 19.2 aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 276.1 tadgaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ /
BKŚS, 21, 74.2 taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ //
BKŚS, 23, 83.2 ballavaḥ kuśalaḥ kaścit kutaścana gaveṣyatām //
BKŚS, 25, 5.1 tadgaveṣayamāṇena mayādya gamitaṃ dinam /
BKŚS, 27, 7.2 priyadarśanasaṃprāpter upāyam agaveṣayam //
Kathāsaritsāgara
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 2, 176.2 tasmād eṣa yataḥ prāptastatraivānyo gaveṣyatām //