Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 6, 23, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 50.0 apaso 'tanvata //
MS, 3, 11, 2, 48.0 hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 9.0 gnās tvā 'kṛntann apaso 'tanvata vayitryo 'vayan //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.3 punanti dhīrā apaso manīṣā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 7.1 sadhamādo dyumninīr āpa etā anādhṛṣṭā apasyo vasānāḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
Ṛgveda
ṚV, 1, 2, 9.2 dakṣaṃ dadhāte apasam //
ṚV, 1, 71, 3.2 atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ //
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 1, 160, 4.1 ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā /
ṚV, 2, 28, 5.2 mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 3, 2, 5.2 yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām //
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 60, 3.1 indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire /
ṚV, 4, 33, 1.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ //
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 6, 17, 12.2 tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram //
ṚV, 6, 61, 13.1 pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā /
ṚV, 6, 67, 3.2 saṃ yāv apnaḥstho apaseva janāñ chrudhīyataś cid yatatho mahitvā //
ṚV, 8, 4, 14.1 upa bradhnaṃ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ /
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 107, 13.2 tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ //
ṚV, 10, 75, 7.2 adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā //
Ṛgvedakhilāni
ṚVKh, 3, 13, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /