Occurrences

Atharvaveda (Paippalāda)
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 13, 7.2 saṃ pṛthivyā sam agninā saṃ sūryasya raśmibhiḥ saṃ devānām apasyayā //
Kāṭhakasaṃhitā
KS, 20, 9, 3.0 reto 'pasyāḥ //
KS, 20, 9, 4.0 yad apasyā upadadhāti yonā eva reto dadhāti //
KS, 20, 9, 7.0 yad apasyā anu chandasyā upadadhāti paśūnāṃ prajātyai //
KS, 20, 9, 12.0 saitā apasyā asṛjata //
KS, 20, 9, 14.0 yad apasyā upadhīyante 'syā anatidāhāya //
KS, 20, 9, 27.0 nottarād apasyā upadadhyāt //
KS, 20, 9, 29.0 apasyā anu prāṇabhṛta upadadhāti //
KS, 20, 10, 26.0 vāyavyā anv apasyā upadadhāti //
KS, 20, 10, 32.0 apasyā anu vayasyā upadadhāti //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 40.0 vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti //
Taittirīyasaṃhitā
TS, 5, 2, 10, 3.1 reto 'pasyāḥ //
TS, 5, 2, 10, 4.1 apasyā upadadhāti //
TS, 5, 2, 10, 10.1 vajro vā apasyāḥ //
TS, 5, 2, 10, 22.1 saitā apasyā apaśyat //
TS, 5, 2, 10, 25.1 yad apasyā upadadhāty asyā anatidāhāya //
TS, 5, 3, 1, 34.1 yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 16.1 apāṃ tvemant sādayāmīti pañcadaśāpasyāḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 4.1 apasyā upadadhāti /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 4, 3, 15.2 pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ pañcāpasyā ekayā na viṃśatir vayasyāḥ /
Ṛgveda
ṚV, 1, 110, 8.2 saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana //
ṚV, 3, 3, 11.1 vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ /
ṚV, 4, 35, 2.2 sukṛtyayā yat svapasyayā caṁ ekaṃ vicakra camasaṃ caturdhā //
ṚV, 4, 35, 9.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ /
ṚV, 5, 44, 8.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat //
ṚV, 7, 45, 2.2 nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām //