Occurrences

Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 10.0 upāṃśuprayogaḥ śruteḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 29.1 āgneyena pracaryopāṃśuyajñena pracarati //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 15.3 upāṃśvāyatano vai prāṇaḥ /
Mahābhārata
MBh, 1, 3, 15.5 asya tv ekam upāṃśuvratam /
MBh, 8, 49, 9.2 chindyām ahaṃ śiras tasya ity upāṃśuvrataṃ mama //
MBh, 13, 37, 2.2 kriyā bhavati keṣāṃcid upāṃśuvratam uttamam /
MBh, 13, 144, 45.1 tasminn antarhite cāham upāṃśuvratam ādiśam /
Harivaṃśa
HV, 10, 3.1 upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm /
Kūrmapurāṇa
KūPur, 2, 11, 23.1 svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 744.2 anyathopāṃśudaṇḍena ghnantyasmānarayaḥ śaraiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 21.0 kāmyāsūpāṃśuhaviṣṭā //