Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Anti-social behaviour, Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam // (1) Par.?
abhigamya ca yat pūrvaṃ japati tat pratyāhārārthaṃ japyam oṃ oṃ oṃ // (2) Par.?
hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam // (3) Par.?
tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam // (4) Par.?
gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat // (5) Par.?
saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam // (6) Par.?
nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam // (7) Par.?
nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam // (8) Par.?
ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ // (9) Par.?
ḍuṃḍuṃkaraṇaṃ ḍuṃḍuṃkāraḥ // (10) Par.?
kāraśabdo ḍuṃḍuṃkārasyopahārāṅgāvadhāraṇārthaḥ // (11) Par.?
nama iti // (12) Par.?
nāpy oṣṭhīyaṃ kartavyaṃ nopāṃśu // (13) Par.?
mānasaṃ tu namaskaraṇaṃ namaskāraḥ // (14) Par.?
kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ // (15) Par.?
japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ // (16) Par.?
taj japyam // (17) Par.?
upeti viśeṣaṇe kriyopasaṃhāre samastatve ca // (18) Par.?
upaharaṇād upahāro vrataṃ niyama ity arthaḥ // (19) Par.?
upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ // (20) Par.?
upatiṣṭhet // (21) Par.?
atropety abhyupagame // (22) Par.?
abhyupagatena vidhisthena praṇatavinatenety arthaḥ // (23) Par.?
tiṣṭhed ity aikāgryaṃ pratyāhārābhāvasthitim evādhikurute // (24) Par.?
sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam // (25) Par.?
apasavyaṃ ca pradakṣiṇam upariṣṭād vakṣyāmaḥ // (26) Par.?
āha kasya nirmālyaṃ dhāryam // (27) Par.?
kasya vā āyatane vastavyam // (28) Par.?
kva copastheyam iti // (29) Par.?
tad ucyate // (30) Par.?
Duration=0.048257112503052 secs.