Occurrences

Aṣṭādhyāyī
Kāśikāvṛtti

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 47.0 midaco 'ntyātparaḥ //
Aṣṭādhyāyī, 1, 1, 48.0 eca igghrasvādeśe //
Aṣṭādhyāyī, 1, 1, 57.0 acaḥ parasmin pūrvavidhau //
Aṣṭādhyāyī, 1, 1, 64.0 aco 'ntyādi ṭi //
Aṣṭādhyāyī, 2, 4, 66.0 bahvaca iñaḥ prācyabharateṣu //
Aṣṭādhyāyī, 5, 3, 78.0 bahvaco manuṣyanāmnaṣ ṭhaj vā //
Aṣṭādhyāyī, 6, 1, 1.0 ekāco dve prathamasya //
Aṣṭādhyāyī, 6, 1, 45.0 ādeca upadeśe 'śiti //
Aṣṭādhyāyī, 6, 1, 78.0 eco 'yavāyāvaḥ //
Aṣṭādhyāyī, 6, 1, 195.0 acaḥ kartṛyaki //
Aṣṭādhyāyī, 6, 2, 83.0 antyāt pūrvaṃ bahvacaḥ //
Aṣṭādhyāyī, 6, 3, 43.0 gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ //
Aṣṭādhyāyī, 6, 3, 68.0 ica ekāco 'mpratyayavac ca //
Aṣṭādhyāyī, 6, 3, 68.0 ica ekāco 'mpratyayavac ca //
Aṣṭādhyāyī, 6, 3, 119.0 matau bahvaco 'najirādīnām //
Aṣṭādhyāyī, 6, 3, 135.0 dvyaco 'tastiṅaḥ //
Aṣṭādhyāyī, 6, 4, 82.0 er anekāco 'saṃyogapūrvasya //
Aṣṭādhyāyī, 7, 1, 72.0 napuṃsakasya jhalacaḥ //
Aṣṭādhyāyī, 7, 2, 3.0 vadavrajahalantasya acaḥ //
Aṣṭādhyāyī, 7, 4, 54.0 sani mīmāghurabhalabhaśakapatapadām aca is //
Aṣṭādhyāyī, 8, 2, 37.0 ekāco baśo bhaṣ jhaṣantasya sdhvoḥ //
Aṣṭādhyāyī, 8, 2, 106.0 plutāv aica idutau //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.1 acaḥ iti nirdhāraṇe ṣaṣṭhī /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /