Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 61.1 anuṣṇābhir aphenābhir adbhis tīrthena dharmavit /
ManuS, 2, 157.2 yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //
ManuS, 2, 168.1 yo 'nadhītya dvijo vedam anyatra kurute śramam /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 2, 236.1 teṣām anuparodhena pāratryaṃ yad yad ācaret /
ManuS, 2, 242.2 brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām //
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 3, 151.1 jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā /
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 4, 27.1 nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ /
ManuS, 4, 32.2 saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ //
ManuS, 4, 122.1 atithiṃ cānanujñāpya mārute vāti vā bhṛśam /
ManuS, 4, 190.1 atapās tv anadhīyānaḥ pratigraharucir dvijaḥ /
ManuS, 5, 18.2 bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodataḥ //
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 6, 35.2 anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ //
ManuS, 6, 37.1 anadhītya dvijo vedān anutpādya tathā sutān /
ManuS, 6, 37.1 anadhītya dvijo vedān anutpādya tathā sutān /
ManuS, 6, 37.2 aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ //
ManuS, 8, 224.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
ManuS, 8, 309.1 anapekṣitamaryādaṃ nāstikaṃ vipralumpakam /
ManuS, 8, 355.1 yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt /
ManuS, 8, 412.2 anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 51.1 phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījinām tathā /
ManuS, 9, 72.1 yas tu doṣavatīṃ kanyām anākhyāyopapādayet /
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 197.1 anaṃśau klībapatitau jātyandhabadhirau tathā /
ManuS, 10, 98.2 anācarann akāryāṇi nivarteta ca śaktimān //
ManuS, 11, 16.1 tatheva saptame bhakte bhaktāni ṣaḍ anaśnatā /
ManuS, 11, 205.2 snātvānaśnann ahaḥ śeṣam abhivādya prasādayet //
ManuS, 12, 108.1 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /