Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 0, 3.2 dhanvantariś carakasuśrutasūrimukhyās te 'py āyurāgamakṛtaḥ kṛtino jayantu //
RājNigh, Gr., 4.1 nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi /
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
RājNigh, 2, 28.2 vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca //
RājNigh, 2, 30.1 strīpuṃnapuṃsakatvena traividhyaṃ sthāvareṣv api /
RājNigh, 2, 33.1 strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu /
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, 2, 36.1 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //
RājNigh, Dharaṇyādivarga, 16.1 ahāryaḥ parvato grāvā kaṭakī prasthavān api /
RājNigh, Dharaṇyādivarga, 27.1 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
RājNigh, Dharaṇyādivarga, 27.2 udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api //
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 11.1 yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate /
RājNigh, Guḍ, 134.2 sā raktapuṣpī mahādijālī sā pītakīlāpi ca carmaraṅgā //
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Parp., 33.2 yatra dvayānusṛṣṭiḥ syād dvayam apy atra yojayet //
RājNigh, Parp., 126.1 vṛścikā nakhaparṇī ca picchilāpyalipattrikā /
RājNigh, Parp., 132.1 śvetā tu churikāpattrī parvamūlāpyavipriyā /
RājNigh, Pipp., 77.1 agnijāro 'gniniryāso 'py agnigarbho 'gnijaḥ smṛtaḥ /
RājNigh, Pipp., 131.2 kedārakaṭukāriṣṭāpy āmaghnī pañcaviṃśatiḥ //
RājNigh, Pipp., 168.1 raktānyāpi ca kālindī tripuṭā tāmrapuṣpikā /
RājNigh, Pipp., 168.2 kulavarṇā masūrī cāpy amṛtā kākanāsikā //
RājNigh, Śat., 10.2 ahicchattrāpy avākpuṣpī mādhavī kāravī śiphā //
RājNigh, Śat., 17.2 vidārigandhāṃśumatī suparṇikā syād dīrghamūlāpi ca dīrghapattrikā //
RājNigh, Śat., 21.2 kākāmraḥ kaṇṭakiphalo 'py upadaṃśo munihvayaḥ //
RājNigh, Śat., 44.2 syād bālapattro 'dhikakaṇṭakaḥ kharaḥ sudūramūlī viṣakaṇṭako 'pi saḥ //
RājNigh, Śat., 51.1 kuruṭaḥ kukkuṭaḥ sūcīdalaḥ śvetāmbaro 'pi saḥ /
RājNigh, Śat., 87.2 durgrahaś cāpy adhaḥśalyaḥ pratyakpuṣpī mayūrakaḥ //
RājNigh, Śat., 95.2 bhujaṃgajihvāpi ca śītapākinī śītā balā śītavarā balottarā //
RājNigh, Śat., 97.2 syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī //
RājNigh, Śat., 195.2 kandarpajīvaś ca jitendriyāhvaḥ kāmopajīvo 'pi ca jīvasaṃjñaḥ //
RājNigh, Śat., 200.1 jhiñjhirīṭā kaṇṭaphalī pītapuṣpāpi jhiñjhirā /
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 69.2 romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ //
RājNigh, Mūl., 93.2 īśvarī nāgagandhā cāpy ahibhuk svarasā tathā /
RājNigh, Mūl., 113.2 kandālaḥ kandabahalāpy amlavallī viṣāpahā //
RājNigh, Mūl., 171.1 kośātakī svāduphalā supuṣpā karkoṭakī syād api pītapuṣpā /
RājNigh, Mūl., 187.2 bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca //
RājNigh, Mūl., 221.2 raktāniladoṣakarī pathyāpi ca sā phale proktā //
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Śālm., 20.2 arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ //
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
RājNigh, Śālm., 106.2 pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā //
RājNigh, Śālm., 109.2 gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā //
RājNigh, Prabh, 48.2 uṣṭrikāpy aliparṇī ca dakṣiṇāvartakī tathā //
RājNigh, Prabh, 49.1 kalikāpy āgamāvartā devalāṅgulikā tathā /
RājNigh, Prabh, 81.2 dhanyaś ca dīrghaparṇaḥ kuśikataruḥ kauśikaś cāpi //
RājNigh, Prabh, 84.2 dīrghapatro gucchapattro 'py āsavadruś ca ṣoḍaśa //
RājNigh, Prabh, 141.1 piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Kar., 39.1 kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ //
RājNigh, Kar., 87.1 prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi /
RājNigh, Kar., 87.1 prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi /
RājNigh, Kar., 129.2 raktāmalāntako 'pi ca raktaprasavaś ca kuravakaś caiva //
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 19.1 tasyāpi śreṣṭhato 'nyāmro rasālo baddhapūrvakaḥ /
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
RājNigh, Āmr, 42.1 girikadalī girirambhā parvatamocāpy araṇyakadalī ca /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 167.2 ciñcāmlam amlacūḍaś ca ciñcāraso 'pi saptadhā //
RājNigh, Āmr, 214.2 pathyā prapathyāpi pūtanāmṛtā jīvapriyā jīvanikā bhiṣagvarā //
RājNigh, Āmr, 226.1 saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā /
RājNigh, Āmr, 247.2 ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca //
RājNigh, 12, 49.2 nepāle 'pi ca kāśmīre kāmarūpe ca jāyate //
RājNigh, 12, 50.1 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā /
RājNigh, 12, 50.1 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā /
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 74.1 jātīpattrī jātikośaḥ sumanaḥpattrikāpi sā /
RājNigh, 12, 93.3 mṛgabhakṣāpi cety etā ekaviṃśatidhābhidhāḥ //
RājNigh, 12, 103.2 deveṣṭo marudeśyo 'pi rakṣohā rūkṣagandhakaḥ /
RājNigh, 12, 116.2 bhadrā candanagopā tu candanā kṛṣṇavally api //
RājNigh, 12, 127.2 vikīrṇaromāpi ca kīravarṇakaṃ vikarṇasaṃjñaṃ haritaṃ navāhvayam //
RājNigh, 12, 148.2 dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa //
RājNigh, 12, 156.1 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
RājNigh, 13, 17.2 sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //
RājNigh, 13, 29.2 brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //
RājNigh, 13, 48.1 manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /
RājNigh, 13, 111.1 vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /
RājNigh, 13, 114.1 nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /
RājNigh, 13, 132.2 vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca //
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 156.2 chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
RājNigh, 13, 162.2 yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 166.2 trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
RājNigh, 13, 185.2 svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //
RājNigh, 13, 188.2 gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, Pānīyādivarga, 7.2 ambhorāśisarasvadambudhinadīnāthābdhinityārṇavodanvadvāridhivārdhayaḥ kadhirapāṃnātho'pi ratnākaraḥ //
RājNigh, Pānīyādivarga, 9.2 kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca //
RājNigh, Pānīyādivarga, 14.2 anye 'py anūpātmakadeśabhedāḥ kaulābhidhānaiḥ svayam ūhanīyāḥ //
RājNigh, Pānīyādivarga, 31.0 godāvarī gautamasambhavā sā brahmādrijātāpyatha gautamī ca //
RājNigh, Pānīyādivarga, 33.0 kṛṣṇānadī kṛṣṇasamudbhavā syātsā kṛṣṇaveṇāpi ca kṛṣṇagaṅgā //
RājNigh, Pānīyādivarga, 35.2 malāpahāghaṭṭagayos tathāpi pathyaṃ laghu svādutaraṃ sukāntidam //
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 41.2 sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā //
RājNigh, Pānīyādivarga, 61.1 kaupaṃ prāsravaṇaṃ vāpi śiśirartuvasantayoḥ /
RājNigh, Pānīyādivarga, 67.2 dhāraṃ ca kārakaṃ caiva tauṣāraṃ haimamityapi //
RājNigh, Pānīyādivarga, 134.1 uṣṇaiḥ sahoṣṇakāle vā svayam uṣṇam athāpi vā /
RājNigh, Pānīyādivarga, 156.2 dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam //
RājNigh, Pānīyādivarga, 157.1 itthaṃ vārdhinadīnadahradasaraḥkulyāditīrāntaraprakrāntekṣuguḍādimākṣikabhidāmadyaprabhedān api /
RājNigh, Pānīyādivarga, 158.1 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
RājNigh, Pānīyādivarga, 159.1 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
RājNigh, Kṣīrādivarga, 22.1 ke 'py āvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tv ajānāṃ śṛtaśītamāhuḥ /
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Kṣīrādivarga, 64.1 gavyaṃ ca māhiṣaṃ cāpi navanītaṃ navodbhavam /
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 28.2 rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā //
RājNigh, Śālyādivarga, 47.1 kavilo gandhakārī ca laghupākakaro'pi ca /
RājNigh, Śālyādivarga, 108.2 śiśirā vātulā balyāpy ādhmānagurupuṣṭidā //
RājNigh, Śālyādivarga, 143.1 vrīhayo 'pyardhapakvāś ca taptās te pṛthukāḥ smṛtāḥ /
RājNigh, Śālyādivarga, 158.2 dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ //
RājNigh, Māṃsādivarga, 7.2 sthānato 'pi trayas te tu bilasthalajalāśrayāḥ //
RājNigh, Māṃsādivarga, 20.1 yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ /
RājNigh, Māṃsādivarga, 20.2 svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ //
RājNigh, Māṃsādivarga, 62.0 teṣvapi ca haṃsamāṃsaṃ vṛṣyatamaṃ timiraharaṇaṃ ca //
RājNigh, Māṃsādivarga, 64.2 tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān //
RājNigh, Māṃsādivarga, 66.1 vātūko 'lomaśā cāpi jñeyā karṇavaśādayaḥ /
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
RājNigh, Māṃsādivarga, 68.1 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
RājNigh, Māṃsādivarga, 70.1 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 71.2 vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī //
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Manuṣyādivargaḥ, 4.1 yoṣinmahelā mahilā vilāsinī nitambinī sāpi ca mattakāśinī /
RājNigh, Manuṣyādivargaḥ, 31.0 aṅgamaṃsaḥ pratīkaś cāpaghano 'vayavo 'pi ca //
RājNigh, Manuṣyādivargaḥ, 35.1 apāṅgo netraparyanto nayanopānta ityapi /
RājNigh, Manuṣyādivargaḥ, 78.0 jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi //
RājNigh, Manuṣyādivargaḥ, 114.0 pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi //
RājNigh, Manuṣyādivargaḥ, 121.1 ākāśamanilastoyaṃ tejaḥ pṛthvī ca tānyapi /
RājNigh, Siṃhādivarga, 19.2 dīrghaḥ śṛṅkhalako mahān atha mahāgrīvo mahāṅgo mahānādaḥ so 'pi mahādhvagaḥ sa ca mahāpṛṣṭho baliṣṭhaś ca saḥ //
RājNigh, Siṃhādivarga, 20.1 mahiṣaḥ kāsaraḥ krodhī kaluṣaścāpi sairibhaḥ /
RājNigh, Siṃhādivarga, 37.2 sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti //
RājNigh, Siṃhādivarga, 37.2 sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti //
RājNigh, Siṃhādivarga, 39.2 atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ //
RājNigh, Siṃhādivarga, 41.0 vājinī vaḍabā cāpi prasūraśvāśvinī ca sā //
RājNigh, Siṃhādivarga, 48.2 hariṇo'jinayoniḥ syādeṇaḥ pṛṣata ityapi //
RājNigh, Siṃhādivarga, 65.1 ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ /
RājNigh, Siṃhādivarga, 68.1 mūṣiko mūṣakaḥ piṅgo'pyākhurunduruko nakhī /
RājNigh, Siṃhādivarga, 81.0 atha karṇajalūkā syāccitrāṅgī śatapadyapi //
RājNigh, Siṃhādivarga, 96.1 pīto'nyo rājamaṇḍūko mahāmaṇḍūka ityapi /
RājNigh, Siṃhādivarga, 100.2 jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ //
RājNigh, Siṃhādivarga, 135.1 eteṣu cañcucaraṇeṣvaruṇeṣu rājahaṃso'pi dhūsaratareṣu ca mallikākṣaḥ /
RājNigh, Siṃhādivarga, 135.2 kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ //
RājNigh, Siṃhādivarga, 151.1 cakoraścandrikāpāyī kaumudījīvano'pi saḥ /
RājNigh, Siṃhādivarga, 151.2 cātakastokakaḥ so 'pi sāraṅgo meghajīvanaḥ //
RājNigh, Siṃhādivarga, 181.0 pakṣmajā pakṣmayūkā syātsūkṣmā ṣaṭcaraṇāpi sā //
RājNigh, Rogādivarga, 18.2 aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ //
RājNigh, Rogādivarga, 19.1 mūtradoṣastu vijñeyaḥ prameho meha ityapi /
RājNigh, Rogādivarga, 21.2 ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi //
RājNigh, Rogādivarga, 25.2 ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ //
RājNigh, Rogādivarga, 26.2 yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ //
RājNigh, Rogādivarga, 29.1 unmādo mativibhrāntir unmanāyitam ityapi /
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Rogādivarga, 37.2 rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi //
RājNigh, Rogādivarga, 49.2 pañca vaidyā na yujyante dhanvantarisamā api //
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Rogādivarga, 52.2 yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api //
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
RājNigh, Rogādivarga, 88.2 eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca //
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 95.2 caturbhirapi paryāyair ādye proktā bhidā daśa //
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
RājNigh, Sattvādivarga, 2.1 sattvaṃ śleṣmā rajaḥ pittaṃ tamaścāpi samīraṇaḥ /
RājNigh, Sattvādivarga, 9.1 anye 'pi vāyavo dehe nāḍīcakrapravāhakāḥ /
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
RājNigh, Sattvādivarga, 21.2 tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te //
RājNigh, Sattvādivarga, 23.2 evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ //
RājNigh, Sattvādivarga, 27.1 kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca /
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
RājNigh, Sattvādivarga, 39.0 ghasro dino'pi divaso vāsaro bhāsvaro divā //
RājNigh, Sattvādivarga, 41.1 prātardinādiḥ pratyūṣo niśāntaḥ pratyuṣo 'pyuṣaḥ /
RājNigh, Sattvādivarga, 47.2 jyotiṣmatī tārakiṇī kālī sāpi kalāpinī //
RājNigh, Sattvādivarga, 59.1 divasairyatra tatrāpi vasusāgarasammitaiḥ /
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
RājNigh, Sattvādivarga, 67.0 bhādro bhādrapado'pi prauṣṭhapadaḥ syānnabho nabhasyaśca //
RājNigh, Sattvādivarga, 69.0 kārttiko bāhulo'pi syād ūrjaḥ kārttikikaś ca saḥ //
RājNigh, Sattvādivarga, 70.0 mārgaḥ sahā mārgaśīrṣa āgrahāyaṇiko'pi saḥ //
RājNigh, Sattvādivarga, 71.0 pauṣastu pauṣikas taiṣaḥ sahasyo haimano'pi ca //
RājNigh, Sattvādivarga, 78.2 mayūrollāsakaḥ kāntaścātakāhlādano'pi saḥ //
RājNigh, Sattvādivarga, 85.2 tadā viṣuvatī syātāṃ viṣuve api te smṛte //
RājNigh, Sattvādivarga, 95.1 pūrvā ca dakṣiṇā caiva paścimā cottarāpi ca /
RājNigh, Sattvādivarga, 97.1 paścimā tu pratīcī syādvāruṇī pratyagityapi /
RājNigh, Sattvādivarga, 97.2 uttarā dik tu kauberī daivī sā syādudīcyapi //
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
RājNigh, Miśrakādivarga, 13.2 doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 20.1 guñjāyāṃ rājikāyāṃ ca piśunaṃ cāpi kuṅkume /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 29.1 masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 32.1 loṇikā cāpi piṇyākaṃ tilakiṭṭaturuṣkayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 58.1 dhanurvakṣo dhanvanāge sa syādbhallāta ityapi /