Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 28.1 rasavidyā parā vidyā trailokye'pi ca durlabhā /
RCint, 1, 29.2 nāhaṃ trātā bhave tasya janmakoṭiśatairapi //
RCint, 1, 32.1 tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake /
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 12.0 atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //
RCint, 2, 14.1 āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ //
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
RCint, 3, 31.1 viśvāmitrakapāle vā kācakūpyām athāpi vā /
RCint, 3, 46.1 dravanti tasya pāpāni kurvannapi na lipyate /
RCint, 3, 46.2 ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /
RCint, 3, 46.3 kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //
RCint, 3, 57.2 etatprakriyādvayamapi kṛtvā vyavaharantyanye //
RCint, 3, 78.0 evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //
RCint, 3, 96.3 pūrvasādhitakāñjikenāpi //
RCint, 3, 100.2 vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //
RCint, 3, 125.1 balinā vyūḍhaṃ kevalamarkamapi /
RCint, 3, 134.0 atra gandharvatailamapi rasahṛdayasvarasāt //
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 3, 141.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
RCint, 3, 157.7 catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 186.1 akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /
RCint, 3, 207.2 strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //
RCint, 3, 213.2 hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //
RCint, 3, 215.1 nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet /
RCint, 3, 215.2 na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
RCint, 4, 22.0 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //
RCint, 4, 38.2 dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //
RCint, 6, 12.2 tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //
RCint, 6, 33.2 sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //
RCint, 6, 41.2 pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //
RCint, 6, 62.2 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
RCint, 6, 74.2 karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet //
RCint, 6, 75.2 anyai rasāyanaiścāpi prayogo hemna uttamaḥ //
RCint, 6, 77.2 prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //
RCint, 6, 82.2 rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 7, 26.2 vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //
RCint, 7, 28.2 caturmāse haredrogān kuṣṭhalūtādikānapi //
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
RCint, 7, 69.3 tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 86.1 śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi vā //
RCint, 7, 97.2 kaṭutaile śilā campakadalyantaḥ saratyapi //
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa vā //
RCint, 7, 120.0 jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 8.2 yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 30.1 jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 36.1 rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /
RCint, 8, 51.2 raso'yaṃ hematārābhyām api sidhyati kanyayā //
RCint, 8, 66.2 yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //
RCint, 8, 76.2 gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //
RCint, 8, 114.3 sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 144.2 kathitamapi heyam auṣadham ucitam upādeyam anyad api //
RCint, 8, 144.2 kathitamapi heyam auṣadham ucitam upādeyam anyad api //
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
RCint, 8, 157.2 kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //
RCint, 8, 164.2 sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //
RCint, 8, 174.0 nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //
RCint, 8, 179.2 anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ //
RCint, 8, 181.2 anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 185.2 koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //
RCint, 8, 186.2 yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //
RCint, 8, 192.2 nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā //
RCint, 8, 206.2 bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca //
RCint, 8, 208.2 vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //
RCint, 8, 214.2 vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //
RCint, 8, 219.3 hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //
RCint, 8, 227.2 vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //