Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 104.2, 2.3 hemno'tha rajatāttāmrāt varaṃ kālāyasādapi //
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 8, 31.2, 2.0 raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
RRSBoṬ zu RRS, 9, 35.3, 15.0 tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 50.2, 3.0 caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 3.0 bhūnāgaśabdenāpi tanmṛttikā grāhyā evaṃ ca gārabhūnāgadhautābhyāṃ dhautakoṣṭhāgārikākiñculūkamṛdbhyām //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 56.2, 3.0 tāvacca talavistīrṇaṃ adhobhāge'pi hastapramāṇavistṛtam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 71.2, 2.1 khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 6.0 vahniyoge'pi nirgamanāsāmarthyāt asya nirjīvatvaṃ bodhyam //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 88.2, 5.0 akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ //
RRSBoṬ zu RRS, 11, 88.2, 5.0 akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //