Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti // (1) Par.?
tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake / (2.1) Par.?
nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya saṃbhavaḥ / (2.2) Par.?
hemno'tha rajatāttāmrāt varaṃ kālāyasādapi // (2.3) Par.?
iti // (3) Par.?
atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā / (4.1) Par.?
yattu guggulusaṃkāśaṃ tiktakaṃ lavaṇānvitam / (4.2) Par.?
vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ // (4.3) Par.?
gomūtragandhi sarveṣāṃ sarvakarmasu yaugikam / (5.1) Par.?
rasāyanaprayogeṣu paścimaṃ tu viśiṣyate // (5.2) Par.?
iti // (6) Par.?
atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam // (7) Par.?
Duration=0.019506216049194 secs.