Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 7.2 kathane naiva paśyāmi pāraṃ varṣaśatair api /
SātT, 1, 7.3 tathāpi sāram uddhṛtya tantrarūpeṇa nārada //
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 17.2 tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ //
SātT, 2, 20.2 yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān //
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
SātT, 2, 30.1 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā /
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
SātT, 2, 45.1 duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi bhagavān adhiyajñakartṝn /
SātT, 2, 48.1 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ /
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 2, 72.2 sattrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ //
SātT, 3, 6.1 santi yady api sarvatra jñānavīryaguṇādayaḥ /
SātT, 3, 6.2 tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ //
SātT, 3, 8.1 eteṣām api bhāgānām alpālpadarśanād asau /
SātT, 3, 18.2 tathāpy ahaṃ dviṣaṣṭhīṃ te varṇayāmy anupūrvaśaḥ //
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 3, 51.1 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 14.2 sā nirguṇajñānamayī sākṣād api garīyasī //
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 32.1 tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate /
SātT, 4, 34.2 teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam //
SātT, 4, 35.2 yady aśakto bhavet kīrtau smaraṇe cāpi sarvaśaḥ //
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 4, 44.1 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca /
SātT, 4, 49.2 dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ //
SātT, 4, 56.3 vinā yena pumān yāti kurvan bhaktim api śramam //
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 67.1 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam /
SātT, 4, 69.1 yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana /
SātT, 4, 76.1 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān /
SātT, 4, 84.2 tathāpi niṣṭhām ālakṣya taṃ taṃ jānīhi sattama //
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 5, 1.3 caturyuge 'py abhimataṃ sarvalokasukhāvaham //
SātT, 5, 38.1 sarvasaukhyakaraṃ cāpi kṛṣṇanāmānukīrtanam /
SātT, 5, 46.2 kṛtādāv api ye jīvā na muktā nijadharmataḥ //
SātT, 5, 47.1 te 'pi muktiṃ prayāsyanti kalau kīrtanamātrataḥ /
SātT, 5, 48.2 kṛtādiṣv api viprendra harināmānukīrtanam //
SātT, 5, 50.2 yena kenāpi bhāvena kīrtayan satataṃ harim //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.1 smared vā śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.1 yasyaikakīrtanenāpi bhavabandhād vimucyate /
SātT, 7, 2.1 vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija /
SātT, 7, 6.1 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /
SātT, 7, 18.1 bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ /
SātT, 7, 24.1 mahāpātakayukto 'pi kīrtayitvā jagadgurum /
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
SātT, 7, 40.1 śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ /
SātT, 7, 40.1 śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ /
SātT, 7, 43.1 ato yena prakāreṇa taranti prākṛtā api /
SātT, 7, 48.2 viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret //
SātT, 7, 49.4 anugrahāya lokānāṃ bhagavan mama cāpi hi //
SātT, 7, 50.3 bhartsanaṃ cottame bhakte svapne cāpi prahāraṇam //
SātT, 8, 6.2 sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran //
SātT, 8, 11.2 api pravṛttī rāgiṇāṃ nivṛttis tu garīyasī //
SātT, 8, 15.2 te śocyā sthāvarādīnām apy ekaśaraṇā yadi //
SātT, 8, 17.2 sāpi lakṣmīr yaccaraṇaṃ sevate tadanādṛtā //
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 21.2 labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam //
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā /
SātT, 8, 30.1 viṣṇubhaktaprasaṅgasya nimeṣeṇāpi nārada /
SātT, 8, 31.2 tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ //
SātT, 8, 34.1 arasajño 'pi tatsaṅgaṃ yadi yāti kathaṃcana /
SātT, 8, 34.2 bhūtvā rasajño 'pi mahān karmabandhād vimucyate //
SātT, 8, 36.2 sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija //
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
SātT, 9, 18.2 purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan //
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 23.3 bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān //
SātT, 9, 31.1 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam /
SātT, 9, 39.2 ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ //
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ /
SātT, 9, 43.2 sāpi kāmukalokānāṃ kāmitāphalasiddhaye /
SātT, 9, 43.3 viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi /
SātT, 9, 43.4 atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā //
SātT, 9, 45.2 nivṛtte 'pi harer bhaktiyutaṃ mukhyaṃ prakīrtitam //