Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Suśrutasaṃhitā
Gītagovinda
Rasataraṅgiṇī

Atharvaveda (Śaunaka)
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 11, 3, 11.1 iyam eva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaur apidhānam //
AVŚ, 18, 4, 53.1 parṇo rājāpidhānaṃ carūṇām ūrjo balaṃ saha ojo na āgan /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 5.1 yāvanta ṛtvijas tāvanti kāṃsyāni pātrāṇi sāpidhānāni tāvataḥ kūrcān //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
Chāndogyopaniṣad
ChU, 8, 3, 1.1 ta ime satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 1.2 teṣāṃ satyānāṃ satām anṛtam apidhānam /
ChU, 8, 3, 2.2 atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ /
Gobhilagṛhyasūtra
GobhGS, 3, 4, 29.0 upopaviśya mukhyān prāṇān saṃmṛśann oṣṭhāpidhānā nakulīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
Jaiminīyabrāhmaṇa
JB, 1, 246, 13.0 tasyā etasyai candramā evāpidhānam //
JB, 1, 246, 19.0 tasyā etasyai hiṃkāra evāpidhānam //
JB, 1, 246, 24.0 tasyā etasyā annam evāpidhānam //
Kauśikasūtra
KauśS, 12, 1, 24.1 dvābhyāṃ śākhābhyām adhastād ekayopariṣṭāt sāpidhānam //
Khādiragṛhyasūtra
KhādGS, 3, 1, 26.0 upaviśyauṣṭhāpidhāneti mukhyān prāṇān abhimṛśet //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 13.2 ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 9.1 saṃvatsaro 'pidhānam //
Ṛgveda
ṚV, 1, 51, 4.1 tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu /
ṚV, 1, 162, 13.2 ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam //
Arthaśāstra
ArthaŚ, 2, 3, 12.1 aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatam indrakośaṃ kārayet //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
Carakasaṃhitā
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Mahābhārata
MBh, 6, 3, 20.1 niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam /
Amarakośa
AKośa, 1, 101.1 apidhānatirodhānapidhānācchādanāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 93.1 tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham /
Kumārasaṃbhava
KumSaṃ, 7, 53.1 vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne /
Suśrutasaṃhitā
Su, Cik., 25, 29.2 saṃyojya pakṣaṃ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne //
Su, Utt., 62, 20.1 sāpidhāne jaratkūpe satataṃ vā nivāsayet /
Gītagovinda
GītGov, 5, 23.1 vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam /
Rasataraṅgiṇī
RTar, 3, 15.1 sāpidhānā śikhopetā gostanākārasannibhā /