Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā /
MBh, 1, 148, 10.2 viṣaye nityam udvignāḥ kurājānam upāśritāḥ /
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 3, 1, 20.2 kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ //
MBh, 3, 188, 61.2 kurājabhiśca satataṃ karabhāraprapīḍitāḥ //
MBh, 5, 88, 55.1 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama /
MBh, 7, 70, 25.1 kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ /
MBh, 8, 27, 67.1 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja /
MBh, 8, 27, 70.2 aham eko haniṣyāmi joṣam āssva kudeśaja //
MBh, 8, 27, 90.2 ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu //
MBh, 8, 27, 104.1 śrotāras tv idam adyeha draṣṭāro vā kudeśaja /
MBh, 9, 2, 12.2 śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā //
MBh, 10, 10, 23.2 tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyām iva helamānāḥ /
MBh, 12, 39, 26.2 dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai //
MBh, 12, 44, 4.2 bhavadbhir anubhūtāśca yathā kupuruṣaistathā //
MBh, 12, 137, 85.2 kustrī khādati māṃsāni māghamā segavām iva //
MBh, 12, 137, 89.1 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam /
MBh, 12, 137, 89.1 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam /
MBh, 12, 137, 89.1 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam /
MBh, 12, 137, 89.1 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam /
MBh, 12, 137, 89.2 kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet //
MBh, 12, 137, 89.2 kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet //
MBh, 12, 137, 90.1 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ /
MBh, 12, 137, 90.1 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ /
MBh, 12, 137, 90.2 kurājye nirvṛtir nāsti kudeśe na prajīvyate //
MBh, 12, 137, 90.2 kurājye nirvṛtir nāsti kudeśe na prajīvyate //
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 12, 137, 91.2 avamānaḥ kusaṃbandhe bhavatyarthaviparyaye //
MBh, 12, 139, 35.1 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ /
MBh, 12, 139, 43.1 kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe /
MBh, 12, 170, 3.2 kliśyamānaḥ kudāreṇa kucailena bubhukṣayā //
MBh, 12, 170, 3.2 kliśyamānaḥ kudāreṇa kucailena bubhukṣayā //
MBh, 12, 192, 83.3 gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ //
MBh, 13, 37, 15.3 alpaśrutāḥ kutarkāśca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ //
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 39, 14.1 ādityaḥ sattvam uddiṣṭaṃ kucorāstu yathā tamaḥ /