Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 36.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 6, 2.1 atrāha gor amanvata nāma tvaṣṭur apīcyam /
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 1.2 tasyādadhātu ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasaḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Ṛgveda
ṚV, 1, 84, 15.1 atrāha gor amanvata nāma tvaṣṭur apīcyam /
ṚV, 2, 35, 11.1 tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām /
ṚV, 7, 60, 10.1 sasvaś ciddhi samṛtis tveṣy eṣām apīcyena sahasā sahante /
ṚV, 8, 39, 6.1 agnir jātā devānām agnir veda martānām apīcyam /
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 8, 41, 8.1 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe /
ṚV, 8, 47, 13.1 yad āvir yad apīcyaṃ devāso asti duṣkṛtam /
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 75, 2.2 dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ //
ṚV, 9, 86, 10.2 dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ //
ṚV, 9, 87, 3.2 sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām //
ṚV, 10, 12, 8.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 38.2 babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ //
BhāgPur, 3, 23, 45.2 na cābudhyata taṃ kālaṃ patyāpīcyena saṃgatā //
BhāgPur, 3, 28, 17.1 apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam /
BhāgPur, 4, 15, 23.1 tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /