Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Mahābhārata
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Tantrākhyāyikā
Śikṣāsamuccaya
Bhāratamañjarī
Kathāsaritsāgara
Ānandakanda
Śivasūtravārtika

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 19.5 tad etad brahmāpūrvam anaparam anantaram abāhyam /
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 11.1 tad etad brahmāpūrvam aparavat /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
Mahābhārata
MBh, 5, 15, 15.1 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini /
MBh, 12, 306, 23.1 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me /
MBh, 12, 306, 29.2 apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam //
MBh, 12, 335, 4.2 rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara //
MBh, 13, 37, 1.2 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 4.1 apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam /
MBh, 13, 37, 10.2 apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati //
Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
Divyāvadāna
Divyāv, 13, 297.1 tenāpūrvaṃ nīlakṛtsnamutpāditaṃ pūrvam //
Kūrmapurāṇa
KūPur, 2, 44, 80.2 varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ //
Tantrākhyāyikā
TAkhy, 1, 262.1 idam apūrvaṃ sattvam iha vane pṛcchyatām //
Śikṣāsamuccaya
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
Bhāratamañjarī
BhāMañj, 13, 52.2 apūrvamidamārabdhaṃ bhavatā vyasanādhikam //
Kathāsaritsāgara
KSS, 1, 1, 54.1 tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
Ānandakanda
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //