Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 397
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
punaś ca proktacaitanyasvarūponmīlanātmakam // (1) Par.?
parayogādhirūḍhasya bhavet paramayoginaḥ // (2) Par.?
bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ // (3) Par.?
yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ // (4) Par.?
svabhāva eva tanmāyāśaktiprotthāpitān nijāt // (5) Par.?
nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ // (6) Par.?
vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat // (7) Par.?
śivatvaṃ vyaktim etīti śivenodīritaṃ śivam // (8) Par.?
ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ // (9) Par.?
iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam // (10) Par.?
prāguktavārttikāṃśena sahitaṃ vārttikāntaram // (11) Par.?
akhaṇḍasaṃvitsāmrājyayauvarājyādhikāriṇām // (12) Par.?
parākramahaṭhākrāntaṣaṭtriṃśattattvasampadām // (13) Par.?
madhurājakumārāṇāṃ mahāhaṃtādhirohiṇām // (14) Par.?
paścimena tadālokadhvastapaścimajanmanā // (15) Par.?
mayā varadarājena māyāmohāpasārakam // (16) Par.?
śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā // (17) Par.?
kṛtinā kṛṣṇadāsena vyañjitaṃ kṛpayāñjasā // (18) Par.?
anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ // (19) Par.?
Duration=0.06727409362793 secs.