Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 13.0 sahasradhā mahimānaḥ sahasram ity ukthāny eva tad anumadati mahayati //
AĀ, 5, 2, 1, 11.2 sa no netāraṃ mahayāma indram //
Aitareyabrāhmaṇa
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 2.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām oṣadhayo viśvarūpāḥ //
AVŚ, 4, 15, 3.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 5, 9.1 agniṃ mahayitvātha rājānam īḍate /
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
Chāndogyopaniṣad
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 2, 5.3 tenedam upagāyatāṃ te sāma mahayiṣyata iti //
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Kauśikasūtra
KauśS, 5, 10, 54.11 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 11.1 mahayanti ca sarvatra //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 1.0 āśvayujyām aśvān mahayanti sarvāṇi ca vāhanāni //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 5, 42.0 atho mahayaty evainat //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
Taittirīyasaṃhitā
TS, 1, 7, 1, 48.1 yajñam eva tan mahayati //
Vasiṣṭhadharmasūtra
VasDhS, 8, 12.1 gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Ṛgveda
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 54, 2.1 arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi /
ṚV, 1, 178, 1.2 mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 24, 4.1 agne viśvebhir agnibhir devebhir mahayā giraḥ /
ṚV, 3, 25, 5.2 sadhasthāni mahayamāna ūtī //
ṚV, 3, 37, 4.1 puruṣṭutasya dhāmabhiḥ śatena mahayāmasi /
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 6, 15, 2.2 sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive //
ṚV, 7, 23, 1.1 ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha /
ṚV, 7, 32, 19.1 śikṣeyam in mahayate dive dive rāya ā kuhacidvide /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 96, 1.2 sarasvatīm in mahayā suvṛktibhi stomair vasiṣṭha rodasī //
ṚV, 8, 3, 16.2 indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran //
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
ṚV, 10, 65, 3.2 ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ //
ṚV, 10, 65, 4.2 pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 2.2 un ninyathur aśvinā vadhrim āśuṃ tad vāṃ vrataṃ mahayanty ukthaśāsaḥ //
ṚVKh, 2, 2, 5.1 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
Mahābhārata
MBh, 12, 328, 53.4 ekayonitvācca parasparaṃ mahayanto lokān dhārayata iti //
MBh, 13, 146, 15.2 mahayantyasya lokāśca maheśvara iti smṛtaḥ //