Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 3, 11, 13.2 anayaṃ dyūtarūpeṇa mahāpāyam upasthitam //
MBh, 3, 176, 26.2 āgame yadi vāpāye na tatra glapayen manaḥ //
MBh, 3, 240, 3.1 na hi kāryaviruddheṣu bahvapāyeṣu karmasu /
MBh, 4, 42, 26.1 ācāryā vai kāruṇikāḥ prājñāścāpāyadarśinaḥ /
MBh, 5, 72, 10.2 dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ //
MBh, 5, 86, 15.2 na cāpāyo bhavet kaścit tad bhavān prabravītu me //
MBh, 5, 94, 6.1 sa sma nityaṃ niśāpāye prātar utthāya vīryavān /
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 7, 170, 23.1 yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ /
MBh, 7, 171, 22.2 babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ //
MBh, 12, 28, 4.2 āgame yadi vāpāye jñātīnāṃ draviṇasya ca /
MBh, 12, 83, 23.2 jñātvā nayān apāyāṃśca bhṛtyataste bhayāni ca /
MBh, 12, 224, 20.2 ekāpāyena saṃyānti sahasrāṇi śatāni ca //
MBh, 12, 228, 3.2 daśakarmasukhān arthān upāyāpāyanirbhayaḥ //
MBh, 12, 228, 8.1 dharmopastho hrīvarūtha upāyāpāyakūbaraḥ /
MBh, 15, 35, 5.2 āgamāpāyatattvajñā kaccid eṣā na śocati //