Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiśupāla uvāca / (1.1) Par.?
sa me bahumato rājā jarāsaṃdho mahābalaḥ / (1.2) Par.?
yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge // (1.3) Par.?
keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā / (2.1) Par.?
bhīmasenārjunābhyāṃ ca kastat sādhviti manyate // (2.2) Par.?
advāreṇa praviṣṭena chadmanā brahmavādinā / (3.1) Par.?
dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ // (3.2) Par.?
yena dharmātmanātmānaṃ brahmaṇyam abhijānatā / (4.1) Par.?
naiṣitaṃ pādyam asmai tad dātum agre durātmane // (4.2) Par.?
bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ / (5.1) Par.?
jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam // (5.2) Par.?
yadyayaṃ jagataḥ kartā yathainaṃ mūrkha manyase / (6.1) Par.?
kasmānna brāhmaṇaṃ samyag ātmānam avagacchati // (6.2) Par.?
idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā / (7.1) Par.?
apakṛṣṭāḥ satāṃ mārgānmanyante tacca sādhviti // (7.2) Par.?
atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata / (8.1) Par.?
strīsadharmā ca vṛddhaśca sarvārthānāṃ pradarśakaḥ // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu / (9.2) Par.?
cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān // (9.3) Par.?
tasya padmapratīkāśe svabhāvāyatavistṛte / (10.1) Par.?
bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ // (10.2) Par.?
triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ / (11.1) Par.?
lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva // (11.2) Par.?
dantān saṃdaśatastasya kopād dadṛśur ānanam / (12.1) Par.?
yugānte sarvabhūtāni kālasyeva didhakṣataḥ // (12.2) Par.?
utpatantaṃ tu vegena jagrāhainaṃ manasvinam / (13.1) Par.?
bhīṣma eva mahābāhur mahāsenam iveśvaraḥ // (13.2) Par.?
tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata / (14.1) Par.?
guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ // (14.2) Par.?
nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ / (15.1) Par.?
samuddhūto ghanāpāye velām iva mahodadhiḥ // (15.2) Par.?
śiśupālastu saṃkruddhe bhīmasene narādhipa / (16.1) Par.?
nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ // (16.2) Par.?
utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ / (17.1) Par.?
na sa taṃ cintayāmāsa siṃhaḥ kṣudramṛgaṃ yathā // (17.2) Par.?
prahasaṃścābravīd vākyaṃ cedirājaḥ pratāpavān / (18.1) Par.?
bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam // (18.2) Par.?
muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ / (19.1) Par.?
matpratāpāgninirdagdhaṃ pataṃgam iva vahninā // (19.2) Par.?
tataścedipater vākyaṃ tacchrutvā kurusattamaḥ / (20.1) Par.?
bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ // (20.2) Par.?
Duration=0.066359996795654 secs.