Occurrences

Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
Ṛgveda
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 3, 9, 8.2 āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata //
ṚV, 3, 42, 9.1 tvāṃ sutasya pītaye pratnam indra havāmahe /
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 45, 19.1 pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam /
ṚV, 8, 23, 20.2 viśām agnim ajaram pratnam īḍyam //
ṚV, 8, 23, 25.2 viprā agnim avase pratnam īᄆate //
ṚV, 8, 44, 7.1 pratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum /
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 10, 7, 5.1 dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram /