Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 51.1 te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 4, 10.1 bhagavan aprameyaratnapratilabdhāśca smaḥ //
SDhPS, 5, 4.1 ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ //
SDhPS, 6, 9.1 aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 243.1 katame ca te bhikṣavaḥ sattvā ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni /
SDhPS, 8, 16.1 sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 16.1 sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 22.1 evamanāgate 'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyaty aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyaty aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 22.1 evamanāgate 'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyaty aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyaty aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 22.1 evamanāgate 'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyaty aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyaty aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 24.1 sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 8, 35.1 aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām //
SDhPS, 8, 40.1 aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 10, 28.2 apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayed yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ //
SDhPS, 11, 142.2 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 196.4 anekānyaprameyāṇyasaṃkhyeyāni sattvāni vinītāni //
SDhPS, 11, 197.1 tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum //
SDhPS, 11, 229.1 avivartyāprameyaprajñā cāsi //
SDhPS, 14, 69.2 kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyāḥ /
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 19.1 tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //
SDhPS, 16, 24.1 anena paryāyeṇa sarveṣāṃ teṣām aprameyāṇām asaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvad brahmalokād upari vaihāyasamantarīkṣe dhārayāmāsuḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //