Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 47, 1.1 ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā /
ṚV, 1, 47, 3.1 aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā /
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 6, 68, 11.1 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām /
ṚV, 7, 47, 2.1 tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā /
ṚV, 7, 102, 3.1 tasmā id āsye havir juhotā madhumattamam /
ṚV, 8, 3, 15.1 ud u tye madhumattamā gira stomāsa īrate /
ṚV, 8, 9, 7.2 ā somam madhumattamaṃ gharmaṃ siñcād atharvaṇi //
ṚV, 9, 12, 1.2 indrāya madhumattamāḥ //
ṚV, 9, 30, 5.1 apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 30, 6.1 sunotā madhumattamaṃ somam indrāya vajriṇe /
ṚV, 9, 51, 2.2 sunotā madhumattamam //
ṚV, 9, 62, 21.1 ā naḥ somam pavitra ā sṛjatā madhumattamam /
ṚV, 9, 63, 16.1 pra soma madhumattamo rāye arṣa pavitra ā /
ṚV, 9, 63, 19.2 indrāya madhumattamam //
ṚV, 9, 64, 22.1 indrāyendo marutvate pavasva madhumattamaḥ /
ṚV, 9, 67, 16.1 pavasva soma mandayann indrāya madhumattamaḥ //
ṚV, 9, 80, 4.1 taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ /
ṚV, 9, 100, 6.2 indrāya soma viṣṇave devebhyo madhumattamaḥ //
ṚV, 9, 101, 4.1 sutāso madhumattamāḥ somā indrāya mandinaḥ /
ṚV, 9, 105, 3.2 ayaṃ devebhyo madhumattamaḥ sutaḥ //
ṚV, 9, 106, 6.1 asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ /
ṚV, 9, 108, 1.1 pavasva madhumattama indrāya soma kratuvittamo madaḥ /
ṚV, 9, 108, 15.2 pavasva madhumattamaḥ //
ṚV, 10, 14, 15.1 yamāya madhumattamaṃ rājñe havyaṃ juhotana /
ṚV, 10, 112, 7.2 asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya //