Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 2, 31.0 asthūri ṇau gārhapatyaṃ dīdāyañ śataṃ himā dvāyū //
MS, 1, 5, 1, 14.1 sa naḥ pāvaka dīdivo 'gne devaṃ ihāvaha /
MS, 1, 5, 3, 4.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
MS, 1, 6, 2, 4.2 viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 7, 2, 19.2 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
MS, 2, 7, 3, 9.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
MS, 2, 7, 10, 4.2 abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ //
MS, 2, 10, 1, 5.2 sa naḥ pāvaka dīdivaḥ /
MS, 2, 10, 6, 8.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //
MS, 2, 12, 5, 5.2 sajātānāṃ madhyameṣṭheyāya rājñām agne vihavyo dīdihīha //
MS, 2, 12, 5, 7.1 anādhṛṣyo jātavedā aniṣṭṛto virāḍ agne kṣatrabhṛd dīdihīha /
MS, 2, 13, 1, 1.2 tam u śuciṃ śucayo dīdivāṃsam apāṃ napātaṃ paritasthur āpaḥ //
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
MS, 2, 13, 7, 10.2 yaddha syā te panīyasī samid dīdayati dyavi /
MS, 2, 13, 8, 4.2 revad asmabhyaṃ purvaṇīka dīdihi //
MS, 3, 11, 10, 8.1 pavitreṇa punāhi mā śukreṇa deva dīdyat /