Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sam anyā yanty upayanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti / (1.1) Par.?
tam u śuciṃ śucayo dīdivāṃsam apāṃ napātaṃ paritasthur āpaḥ // (1.2) Par.?
hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ / (2.1) Par.?
hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai // (2.2) Par.?
hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ / (3.1) Par.?
agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu // (3.2) Par.?
yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām / (4.1) Par.?
madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu // (4.2) Par.?
yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti / (5.1) Par.?
yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu // (5.2) Par.?
śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me / (6.1) Par.?
sarvaṃ agnīṃr apsuṣado huve mayi varco balam ojo nidhatta // (6.2) Par.?
yad adaḥ saṃprayatīr ahā anadatā hate / (7.1) Par.?
tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ // (7.2) Par.?
saṃpracyutā varuṇena yañ śībhaṃ samavalgata / (8.1) Par.?
tad āpnod indro vo yatīs tasmād āpo anuṣṭhana // (8.2) Par.?
apakāmaṃ syandamānā avīvarata vo hi kam / (9.1) Par.?
indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam // (9.2) Par.?
eko vo devo apyatiṣṭhat syandamānā yathāvaśam / (10.1) Par.?
udāniṣur mahīr iti tasmād udakam ucyate // (10.2) Par.?
ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām / (11.1) Par.?
tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasāgan // (11.2) Par.?
āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ / (12.1) Par.?
manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ // (12.2) Par.?
āpo hi ṣṭheti tisraḥ / (13.1) Par.?
divi śrayasva / (13.2) Par.?
antarikṣe yatasva / (13.3) Par.?
pṛthivyā saṃbhava / (13.4) Par.?
bhrājaṃ gaccha // (13.5) Par.?
Duration=0.05066180229187 secs.