Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Taittirīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 33.1 viṣam evāsyāpriyaṃ bhrātṛvyam anuviṣicyate ya evaṃ veda //
AVŚ, 15, 1, 8.0 nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 4.2 apriyaṃ bhrātṛvyam abhyatiricyeta /
TB, 1, 2, 5, 4.6 nāpriyaṃ bhrātṛvyam abhyatiricyate /
Mahābhārata
MBh, 13, 39, 6.2 apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ //
MBh, 14, 60, 2.2 apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ //
Rāmāyaṇa
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /