Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 77, 5.1 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ /
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 160, 1.1 te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī /
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 27, 4.2 dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //
ṚV, 2, 28, 6.1 apo su myakṣa varuṇa bhiyasam mat samrāḍ ṛtāvo 'nu mā gṛbhāya /
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 3, 13, 2.1 ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ /
ṚV, 3, 14, 2.1 ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ /
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 53, 8.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā //
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 12.1 sukṛt supāṇiḥ svavāṁ ṛtāvā devas tvaṣṭāvase tāni no dhāt /
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 3, 56, 8.2 ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ //
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 4, 7, 3.1 ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ /
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 10, 7.2 itthā yajamānād ṛtāvaḥ //
ṚV, 4, 18, 6.1 etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ /
ṚV, 4, 38, 7.1 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye /
ṚV, 4, 42, 4.2 ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma //
ṚV, 4, 52, 2.1 aśveva citrāruṣī mātā gavām ṛtāvarī /
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 25, 1.2 rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ //
ṚV, 5, 65, 2.2 tā satpatī ṛtāvṛdha ṛtāvānā jane jane //
ṚV, 5, 67, 4.1 te hi satyā ṛtaspṛśa ṛtāvāno jane jane /
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 6, 12, 1.2 ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna //
ṚV, 6, 15, 13.2 devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā //
ṚV, 6, 61, 9.1 sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī /
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 3, 1.2 yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ //
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 7, 39, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 40, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 61, 2.1 pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti /
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 66, 13.1 ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ /
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 8, 23, 8.2 mitraṃ na jane sudhitam ṛtāvani //
ṚV, 8, 23, 9.1 ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā /
ṚV, 8, 23, 30.2 ṛtāvānā samrājā pūtadakṣasā //
ṚV, 8, 25, 1.2 ṛtāvānā yajase pūtadakṣasā //
ṚV, 8, 25, 3.2 mahī jajānāditir ṛtāvarī //
ṚV, 8, 25, 4.2 ṛtāvānāv ṛtam ā ghoṣato bṛhat //
ṚV, 8, 25, 7.2 ṛtāvānā samrājā namase hitā //
ṚV, 8, 25, 8.1 ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū /
ṚV, 8, 73, 16.1 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī /
ṚV, 8, 75, 3.2 ṛtāvā yajñiyo bhuvaḥ //
ṚV, 8, 103, 8.1 pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe /
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 97, 48.2 apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā //
ṚV, 9, 110, 11.1 eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ /
ṚV, 10, 2, 2.1 veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā /
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
ṚV, 10, 7, 4.2 ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu //
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 66, 6.2 vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ //
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
ṚV, 10, 154, 4.1 ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //