Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan / (1.1) Par.?
mitra
ac.s.m.
na
indecl.
yad
ac.s.m.
śimī
i.s.f.
go
l.p.m.
gavyu
n.p.m.
svādhī
n.p.m.
vidatha
l.s.n.
ap
l.p.f.
jan,
3. pl., Aor. inj.
root
arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ // (1.2) Par.?
rej
3. du., Impf.
root
rodas
n.d.n.
pājas
i.s.n.
gir,
i.s.f.
prati
indecl.
priya
ac.s.m.
yajata
ac.s.m.
janus
g.p.m.
avas.
n.s.n.
yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ / (2.1) Par.?
yat
indecl.
∞ ha
indecl.
tya
ac.s.n.
tvad
d.d.a.
somin
g.s.m.
pra
indecl.
mitra
n.p.m.
na
indecl.
dhā
3. pl., Perf.
← vid (2.2) [advcl]
su
indecl.
∞ ābhū,
n.p.m.
adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ // (2.2) Par.?
adha
indecl.
kratu
ac.s.m.
vid
2. du., Aor. imp.
root
→ dhā (2.1) [advcl]
gātu
ac.s.m.
arc.
Pre. ind., d.s.m.
uta
indecl.
śru
2. du., Aor. imp.
vṛṣan
v.d.m.
pastyāvat.
g.s.m.
ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe / (3.1) Par.?
yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram // (3.2) Par.?
pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat / (4.1) Par.?
pra
indecl.
root
tad
n.s.f.
kṣiti
n.s.f.
asura,
v.s.m.
yad
n.s.f.
mahi
ac.s.n.
priya.
n.s.m.
ṛtāvan
n.d.m.
ṛta
ac.s.n.
ā
indecl.
ghuṣ
2. du., Pre. ind.
root
bṛhat.
ac.s.n.
yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ // (4.2) Par.?
tvad
n.d.a.
root
div
g.s.m.
bṛhat
g.s.m.
dakṣa
ac.s.m.
ābhū
ac.s.m.
go
ac.s.m.
na
indecl.
dhur
l.s.f.
upa
indecl.
yuj
2. du., Pre. ind.
ap.
ac.p.f.
mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ / (5.1) Par.?
svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva // (5.2) Par.?
ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ / (6.1) Par.?
ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ // (6.2) Par.?
yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ / (7.1) Par.?
upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū // (7.2) Par.?
yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu / (8.1) Par.?
bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe // (8.2) Par.?
revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam / (9.1) Par.?
na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham // (9.2) Par.?
Duration=0.073225975036621 secs.