Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 111, 4.1 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye /
ṚV, 1, 162, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 167, 10.2 vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt //
ṚV, 1, 186, 10.2 adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān //
ṚV, 2, 31, 6.2 trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami //
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 34, 5.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ /
ṚV, 4, 37, 1.1 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ /
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 37, 5.1 ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam /
ṚV, 4, 37, 7.1 vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave /
ṚV, 4, 37, 8.1 taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim /
ṚV, 5, 41, 2.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta /
ṚV, 5, 42, 5.2 ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ //
ṚV, 6, 50, 12.2 ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ //
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 37, 2.1 yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam /
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 48, 1.1 ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya /
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 8, 7, 9.1 imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ /
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 8, 45, 29.1 ṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham /
ṚV, 8, 93, 34.1 indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim /
ṚV, 8, 96, 21.1 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva /
ṚV, 10, 23, 2.2 ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit //
ṚV, 10, 64, 10.2 ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ //
ṚV, 10, 74, 5.2 ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ //
ṚV, 10, 92, 11.2 devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire //
ṚV, 10, 93, 7.2 ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ //
ṚV, 10, 93, 8.1 ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā /