Occurrences

Atharvaveda (Paippalāda)
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Lalitavistara

Atharvaveda (Paippalāda)
AVP, 1, 39, 3.1 tvaṣṭā yo vṛṣabho yuvā sa no gṛheṣu rāraṇat /
Jaiminīyaśrautasūtra
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ //
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
Taittirīyasaṃhitā
TS, 2, 4, 5, 1.3 savitā yaḥ sahasriyaḥ sa no gṛheṣu rāraṇat /
TS, 2, 4, 5, 1.7 tvaṣṭā yo vṛṣabho vṛṣā sa no gṛheṣu rāraṇat /
Ṛgveda
ṚV, 1, 10, 5.2 śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca //
ṚV, 1, 91, 13.1 soma rārandhi no hṛdi gāvo na yavaseṣv ā /
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 1, 122, 12.2 dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam //
ṚV, 1, 171, 1.2 rarāṇatā maruto vedyābhir ni heᄆo dhatta vi mucadhvam aśvān //
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 3, 41, 4.1 rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan /
ṚV, 3, 42, 8.2 eṣa rārantu te hṛdi //
ṚV, 4, 33, 7.1 dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ /
ṚV, 5, 51, 8.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 51, 9.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 51, 10.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 5, 74, 3.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye //
ṚV, 6, 25, 9.1 evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ /
ṚV, 8, 4, 21.1 vṛkṣāś cin me abhipitve arāraṇuḥ /
ṚV, 8, 12, 17.2 asmākam it sute raṇā sam indubhiḥ //
ṚV, 8, 12, 18.2 ukthe vā yasya raṇyasi sam indubhiḥ //
ṚV, 8, 13, 9.2 namovṛdhair avasyubhiḥ sute raṇa //
ṚV, 8, 13, 16.2 indre haviṣmatīr viśo arāṇiṣuḥ //
ṚV, 8, 16, 2.1 yasminn ukthāni raṇyanti viśvāni ca śravasyā /
ṚV, 8, 32, 6.1 yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ /
ṚV, 8, 33, 16.1 nahi ṣas tava no mama śāstre anyasya raṇyati /
ṚV, 8, 92, 20.1 yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ /
ṚV, 9, 96, 9.1 pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya /
ṚV, 9, 107, 18.1 punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati /
ṚV, 9, 107, 19.1 tavāhaṃ soma rāraṇa sakhya indo dive dive /
ṚV, 9, 111, 2.2 parāvato na sāma tad yatrā raṇanti dhītayaḥ /
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 59, 5.2 rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva //
ṚV, 10, 86, 12.1 nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte /
Lalitavistara
LalVis, 5, 77.6 araṇat prāraṇat saṃprāraṇat /