Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9860
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vi hi sotor asṛkṣata nendraṃ devam amaṃsata / (1.1) Par.?
yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ // (1.2) Par.?
parā hīndra dhāvasi vṛṣākaper ati vyathiḥ / (2.1) Par.?
no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ // (2.2) Par.?
kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ / (3.1) Par.?
yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ // (3.2) Par.?
yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi / (4.1) Par.?
śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ // (4.2) Par.?
priyā taṣṭāni me kapir vyaktā vy adūduṣat / (5.1) Par.?
śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ // (5.2) Par.?
na mat strī subhasattarā na suyāśutarā bhuvat / (6.1) Par.?
na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ // (6.2) Par.?
uve amba sulābhike yathevāṅga bhaviṣyati / (7.1) Par.?
uve
indecl.
ambā
v.s.f.
yathā
indecl.
∞ iva
indecl.
∞ aṅga
indecl.
bhū,
3. sg., Fut.
root
bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ // (7.2) Par.?
kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane / (8.1) Par.?
kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ // (8.2) Par.?
avīrām iva mām ayaṃ śarārur abhi manyate / (9.1) Par.?
utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ // (9.2) Par.?
saṃhotraṃ sma purā nārī samanaṃ vāva gacchati / (10.1) Par.?
vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ // (10.2) Par.?
indrāṇīm āsu nāriṣu subhagām aham aśravam / (11.1) Par.?
nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ // (11.2) Par.?
nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte / (12.1) Par.?
yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ // (12.2) Par.?
vṛṣākapāyi revati suputra ād u susnuṣe / (13.1) Par.?
ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ // (13.2) Par.?
ukṣṇo hi me pañcadaśa sākam pacanti viṃśatim / (14.1) Par.?
utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ // (14.2) Par.?
vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat / (15.1) Par.?
manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ // (15.2) Par.?
na seśe yasya rambate 'ntarā sakthyā kapṛt / (16.1) Par.?
sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ // (16.2) Par.?
na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate / (17.1) Par.?
sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ // (17.2) Par.?
ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat / (18.1) Par.?
asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ // (18.2) Par.?
ayam emi vicākaśad vicinvan dāsam āryam / (19.1) Par.?
pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ // (19.2) Par.?
dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā / (20.1) Par.?
nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ // (20.2) Par.?
punar ehi vṛṣākape suvitā kalpayāvahai / (21.1) Par.?
ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ // (21.2) Par.?
yad udañco vṛṣākape gṛham indrājagantana / (22.1) Par.?
kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ // (22.2) Par.?
parśur ha nāma mānavī sākaṃ sasūva viṃśatim / (23.1) Par.?
bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ // (23.2) Par.?
Duration=0.12475204467773 secs.