Occurrences

Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Maitrāyaṇīsaṃhitā
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
Ṛgveda
ṚV, 1, 33, 6.2 vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan //
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 131, 2.3 indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ //
ṚV, 1, 171, 5.1 yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām /
ṚV, 1, 180, 8.2 agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ //
ṚV, 2, 2, 4.2 pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu //
ṚV, 2, 2, 5.2 hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu //
ṚV, 2, 2, 10.1 vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṁ ati /
ṚV, 2, 34, 2.1 dyāvo na stṛbhiś citayanta khādino vy abhriyā na dyutayanta vṛṣṭayaḥ /
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 4, 36, 9.2 yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ //
ṚV, 4, 51, 3.1 ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ /
ṚV, 5, 15, 5.2 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ //
ṚV, 5, 19, 2.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti /
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 59, 2.2 dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ //
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 6, 7.1 sa citra citraṃ citayantam asme citrakṣatra citratamaṃ vayodhām /
ṚV, 6, 15, 5.1 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā /
ṚV, 7, 60, 6.1 ime mitro varuṇo dūᄆabhāso 'cetasaṃ cic citayanti dakṣaiḥ /
ṚV, 10, 95, 3.2 avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 11, 6.1 yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam /