Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10352
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ / (1.1) Par.?
vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti // (1.2) Par.?
sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ / (2.1) Par.?
yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan // (2.2) Par.?
vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti / (3.1) Par.?
tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ // (3.2) Par.?
ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ / (4.1) Par.?
adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ // (4.2) Par.?
adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā / (5.1) Par.?
śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni // (5.2) Par.?
ā bhānunā pārthivāni jrayāṃsi mahas todasya dhṛṣatā tatantha / (6.1) Par.?
sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva // (6.2) Par.?
sa citra citraṃ citayantam asme citrakṣatra citratamaṃ vayodhām / (7.1) Par.?
candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva // (7.2) Par.?
Duration=0.053521156311035 secs.