Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 10, 3.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
ṚV, 1, 51, 2.1 abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam /
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 38, 9.1 uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ /
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 6, 39, 4.2 ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ //
ṚV, 6, 49, 4.1 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 7, 31, 10.2 viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ //
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 8, 3, 22.1 rohitam me pākasthāmā sudhuraṃ kakṣyaprām /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 9, 86, 14.1 drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ /
ṚV, 10, 95, 17.1 antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ /
ṚV, 10, 100, 12.1 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ /
ṚV, 10, 100, 12.1 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ /