Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
Atharvaveda (Śaunaka)
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 39, 3.2 yaśā viśvasya bhūtasya aham asmi yaśastamaḥ //
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.2 yaśā viśvasya bhūtasyāham asmi yaśastamaḥ //
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
Ṛgveda
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /