Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
Atharvaprāyaścittāni
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
Ṛgveda
ṚV, 1, 132, 1.1 tvayā vayam maghavan pūrvye dhana indra tvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ /
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 25, 2.1 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 6, 6.2 sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva //
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 62, 10.2 sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam //
ṚV, 7, 1, 15.1 sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt /
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 82, 1.2 dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ //
ṚV, 8, 40, 7.2 asmākebhir nṛbhir vayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same //
ṚV, 9, 7, 6.2 rebho vanuṣyate matī //
ṚV, 9, 63, 11.2 yo dūṇāśo vanuṣyatā //
ṚV, 9, 77, 4.1 ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ /