Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 6.0 so 'gnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 8.0 saṃsthitahomeṣv agnim īᄆe purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
Jaiminīyabrāhmaṇa
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
Ṛgveda
ṚV, 5, 8, 3.1 tvām agne mānuṣīr īᄆate viśo hotrāvidaṃ viviciṃ ratnadhātamam /
ṚV, 8, 50, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 2, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /