Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 20.1 amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca //
BaudhDhS, 2, 1, 39.1 prajātā cet kṛcchrābdapādaṃ caritvā /
BaudhDhS, 4, 8, 6.1 yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān /
Vasiṣṭhadharmasūtra
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
Mahābhārata
MBh, 8, 1, 8.2 kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām //
MBh, 12, 159, 14.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
MBh, 12, 273, 16.2 nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn //
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 14, 59, 6.3 bahulatvānna saṃkhyātuṃ śakyānyabdaśatair api //
Manusmṛti
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
ManuS, 2, 134.2 tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu //
ManuS, 11, 27.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
ManuS, 11, 207.1 avagūrya tv abdaśataṃ sahasram abhihatya ca /
ManuS, 11, 208.2 tāvanty abdasahasrāṇi tatkartā narake vaset //
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
Rāmāyaṇa
Rām, Utt, 13, 7.2 bahūnyabdasahasrāṇi śayāno nāvabudhyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 19, 36.1 kākodumbarikāvellanimbābdavyoṣakalkavān /
AHS, Utt., 2, 55.1 aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ /
AHS, Utt., 39, 52.2 jīvaty abdaśataṃ pūrṇaṃ śrītejaḥkāntidīptimān //
AHS, Utt., 39, 150.1 lauhaṃ rajo vellabhavaṃ ca sarpiḥkṣaudradrutaṃ sthāpitam abdamātram /
AHS, Utt., 39, 175.1 māsopayogāt sa sukhī jīvatyabdaśatatrayam /
Daśakumāracarita
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Kūrmapurāṇa
KūPur, 1, 7, 32.2 ardhamāsāśca māsāśca ayanābdayugādayaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 181.1 ardhamāsāṃś ca māsāṃś ca ayanābdayugāni ca /
LiPur, 2, 10, 39.2 ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ //
LiPur, 2, 49, 9.2 sidhyate cābdahomena kṣaudrājyadadhisaṃyutam //
Matsyapurāṇa
MPur, 23, 7.2 garbho bhūtvodare tāsāmāsthito 'bdaśatatrayam //
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 101, 35.1 varjayitvā pumānmāṃsamabdānte goprado bhavet /
MPur, 101, 42.2 naktaṃ caredabdamekamabdānte goprado bhavet //
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 141, 15.2 pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ /
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 146, 59.1 ūrdhvabāhuḥ sa daityendro'caradabdasahasrakam /
MPur, 147, 7.1 yāvadabdasahasreṇa nirāhārasya yatphalam /
Suśrutasaṃhitā
Su, Cik., 38, 51.1 kuśādipañcamūlābdatriphalotpalavāsakaiḥ /
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Utt., 40, 67.1 madhukotpalabilvābdahrīberośīranāgaraiḥ /
Su, Utt., 52, 14.1 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam /
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
SūrSiddh, 1, 18.2 kṛtābdasaṃkhyās tasyānte saṃdhiḥ prokto jalaplavaḥ //
SūrSiddh, 1, 47.1 sūryābdasaṃkhyayā jñeyāḥ kṛtasyānte gatā amī /
SūrSiddh, 1, 48.1 ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā /
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
Viṣṇupurāṇa
ViPur, 1, 11, 33.2 catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana /
ViPur, 1, 15, 30.3 kintv adya tasya kālasya gatāny abdaśatāni te //
ViPur, 1, 19, 61.2 tiṣṭhatvabdasahasrāntaṃ prāṇān hāsyati durmatiḥ //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 4, 67.1 tatas tasya dvādaśābdaparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī taṃ smārayāmāsa //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 24, 32.1 evam ete mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram //
ViPur, 4, 24, 50.1 evam ete triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 105.3 tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām //
ViPur, 4, 24, 106.2 tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ //
ViPur, 5, 13, 57.2 yathābdakoṭipratimaḥ kṣaṇastena vinābhavat //
Abhidhānacintāmaṇi
AbhCint, 2, 45.1 atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt /
AbhCint, 2, 48.2 ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 9.2 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta //
BhāgPur, 10, 1, 38.2 adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ //
Garuḍapurāṇa
GarPur, 1, 142, 24.2 bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ //
Hitopadeśa
Hitop, 4, 71.3 adya vābdaśatānte vā mṛtyur vai prāṇināṃ dhruvaḥ //
Kathāsaritsāgara
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 87.2 niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ //
KSS, 5, 2, 15.1 svavayo'bdaśatagranthisaṃkhyayevākṣamālayā /
Rasaratnasamuccaya
RRS, 16, 19.1 piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
Rasendracintāmaṇi
RCint, 3, 35.1 sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 116.1 balābdadhāvanīmūlair vajradrāvaṇakrauñcikā /
RCūM, 13, 24.1 nirvāpya goghṛte samyag dvādaśābdapurātane /
RCūM, 14, 25.2 daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /
Rājanighaṇṭu
RājNigh, 0, 1.1 śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ /
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
RājNigh, Manuṣyādivargaḥ, 21.1 kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi /
Tantrasāra
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, 6, 71.0 atrāpi dvādaśābdodayādi pūrvavat //
Tantrāloka
TĀ, 6, 63.2 nālikātithimāsābdatatsaṅgho 'tra sphuṭaṃ sthitaḥ //
TĀ, 6, 123.2 prāṇe varṣodayaḥ prokto dvādaśābdodayo 'dhunā //
TĀ, 6, 124.2 dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ //
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 128.1 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
TĀ, 6, 134.1 prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ /
TĀ, 6, 138.2 divyārkābdasahasrāṇi yugeṣu caturāditaḥ //
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 6, 194.2 atrāpānodaye prāgvatṣaṣṭyabdodayayojanām //
TĀ, 6, 209.2 samāne 'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram //
Ānandakanda
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 118.1 mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
ĀK, 1, 10, 118.1 mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 124.2 mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām //
ĀK, 1, 10, 134.1 ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi /
ĀK, 1, 13, 33.2 evamabdaprayogeṇa siddho bhavati śāmbhavi //
ĀK, 1, 15, 42.1 evamekābdayogena śubhaṃyudarśanaḥ śuciḥ /
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 15, 311.1 dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ /
ĀK, 1, 15, 450.1 dvādaśābdopayogena valīpalitahā bhavet /
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 19, 6.2 tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 42.2 tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam //
Haribhaktivilāsa
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 3, 300.2 pādodakaṃ bhagavato dvādaśābdaphalapradam //
HBhVil, 4, 51.3 vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ //
HBhVil, 4, 253.3 dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 10.2 abdārdham abdam ekaṃ vā tadūrdhvaṃ caiva tatsamaḥ //
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 59.2 teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api //
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 222, 8.2 tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt //