Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śāṅkhāyanāraṇyaka
Amarakośa

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 21.0 atha dhāyyā //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 5, 2, 2, 29.0 yad vāvāneti dhāyyā sūdadohāḥ //
Aitareyabrāhmaṇa
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 24, 5.0 dhāyyāṃ śaṃsati patnī vai dhāyyā //
AB, 3, 24, 6.0 sā nīcaistarām iva dhāyyā śaṃstavyā //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 4, 31, 12.0 yad vāvāneti dhāyyācyutā //
AB, 5, 1, 19.0 yad vāvāneti dhāyyācyutā //
AB, 5, 4, 20.0 yad vāvāneti dhāyyācyutā //
AB, 5, 7, 6.0 yad vāvāneti dhāyyācyutā //
AB, 5, 12, 15.0 yad vāvāneti dhāyyācyutā //
AB, 5, 16, 26.0 yad vāvāneti dhāyyācyutā //
AB, 5, 18, 22.0 yad vāvāneti dhāyyācyutā //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 8, 2, 4.0 yad vāvāneti dhāyyā tasyā uktam brāhmaṇam //
Gopathabrāhmaṇa
GB, 1, 2, 4, 12.0 dhāyyaiva pratidhīyate //
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 1.2 śasyate stotriyo 'nurūpo dhāyyā pragāthaḥ sūktaṃ nivit paridhānīyā //
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 8.0 iyaṃ vai dhāyyā //
Amarakośa
AKośa, 2, 427.2 ṛksāmidhenī dhāyyā ca yā syādagnisamindhane //