Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 53, 15.1 kaikeyyā viniyuktena pāpābhijanabhāvayā /
Rām, Ay, 98, 48.1 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ /
Rām, Ki, 17, 16.1 tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 32, 23.1 dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ /
Rām, Ki, 33, 7.1 sattvābhijanasampannaḥ sānukrośo jitendriyaḥ /
Rām, Ki, 46, 14.1 udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ /
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Yu, 19, 29.1 tejasā yaśasā buddhyā jñānenābhijanena ca /
Rām, Yu, 54, 4.1 ātmānam atra vismṛtya vīryāṇyabhijanāni ca /
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Utt, 9, 18.1 dāruṇān dāruṇākārān dāruṇābhijanapriyān /
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //