Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 6, 24.0 nātrātanakti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 1, 14, 8.1 yady agnihotroccheṣaṇaṃ na vindet taṇḍulair ātañcyāt /
BhārŚS, 1, 14, 8.2 yadi taṇḍulān na vinded oṣadhībhir ātañcyāt //
BhārŚS, 1, 15, 7.1 nātanakti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 9, 3.0 nātanakti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 4.4 indrasya tvā bhāgaṃ somenātanacmi /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 31.1 śītabudhnaṃ dadhnātanakti dvayor ekasyā vā dugdhena pūrvedyur nihitena //
VārŚS, 1, 2, 2, 32.1 indrāya tvā bhāgaṃ somenātanacmīty ātanakti /
VārŚS, 1, 2, 2, 32.1 indrāya tvā bhāgaṃ somenātanacmīty ātanakti /
VārŚS, 1, 3, 1, 10.1 śṛtaṃ karoti nātanakti //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 6.1 athātacya dadhi /